________________
लिपविणदेवारिसा बसुरिया असंखे देवपुरिमा असंहले बयरतिरिसा असंखे
.प्रतिपत्तौ पुरुषाल्पबहुत्वं
ॐ541
तिपदेवपुरिसा असंखि०वरिमगेविजदेवपुरिसा संखेज०मझिमगेविनदेवपुरिसा संखेन हेष्टिमगेविजदेवपुरिसा संखे० अच्चुयकप्पे देवपुरिसा संखे०, जाव आणतकप्पे देवपुरिसा संखेन सहस्सारे कप्पे देवपुरिसा असंखे महासुके कप्पे देवपुरिसा असंखे० जाव माहिंदे कप्पे देवपुरिसा असंखे० सणकुमारकप्पे देवपुरिसा.असं० ईसाणकप्पे- देवपुरिसा असंखे० सोधम्मे कप्पे देवपुरिसा संखे०भवणवासिदेवपुरिसा असंखे० खहयरतिरिक्खजोणियपुरिसा असंखे.. पलयरतिरिक्खजोणियपुरिसा संखे. जलयरतिरिक्खजोणियपुरिसा असंखे० वाणमंतरदेव
पुरिसा संखे०, जोतिसियदेवपुरिसा संखेनगुणा ॥ (सू०५६) 'पुरिसाणं भंते!' इत्यादि, सर्वस्तोका मनुष्यपुरुषाः सख्येयकोटीकोटीप्रमाणत्वात् , तेभ्यस्तिर्यग्योनिकपुरुषा असख्येयगुणाः, प्रतरासम्म्येयभागवर्त्यसम्स्येयश्रेणिगताकाशप्रदेशराशिप्रमाणवात्तेपां, तेभ्यो देवपुरुषाः सख्येयगुणाः, बृहत्तरप्रतरासायेयभागवस्यसमयेयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, तिर्यग्योनिकपुरुषाणां यथा तिर्यग्योनिकस्त्रीणां मनुष्यपुरुषाणां यथा मनुष्यत्रीणामस्पबहुलं (तया) वक्तव्यं । सम्प्रति देवपुरुषाणामल्पबहुत्वमाह-सर्वस्तोका अनुत्तरोपपातिकदेवपुरुषाः, क्षेत्रपल्योपमासयेयभागवाकाशप्रदेशराशिप्रमाणत्वात् , सेभ्य उपरितनमैवेयकदेवपुरुषाः सख्येयगुणाः, वृहत्तरक्षेत्रपल्योपमासम्ख्येयभागवर्सिनभःप्रदेशराशिमानखात्, कथमेतदवसेयमिति चेदुच्यते-विमानवाहुल्यात् , तथाहि-अनुत्तरदेवानां पश्च विमानानि, विमानशतं तूपरितनप्रैवे१ याप्रमटे, प्रतिविमानं बामन्यया देवाः, यथा चाधोऽभोवत्तीनि विमानानि तथा तथा देवा अपि प्राचुर्येण 'लभ्यन्ते, ततोऽवसी
GANGACASSROGAMANASAA%
+
+