________________
अंतरं हीणयं मुहुत्तंतो। आसहसारे अचुयणुत्तरदिणमासवासनव ॥ १॥ थावरकालुकोसो सव्वढे बीयओ न उववाओ.। दो अ-1 यरा विजयादिसु" इति ॥ तदेवमुक्तमन्तरं, साम्प्रतमल्पबहुत्वं वक्तव्यं, तानि च पश्च, तद्यथा-प्रथमं सामान्याल्पबहुत्वं, द्वितीयं त्रिविधतिर्यकपुरुषविषयं, तृतीयं त्रिविधमनुष्यपुरुषविषयं, चतुर्थ चतुर्विधदेवपुरुषविषयं, पञ्चमं मिश्रपुरुषविषयं, तत्र प्रथम, तावदभिधित्सुराह
अप्पांबहुयाणि जहेवित्थीणं जाव एतेसि णं भंते ! देवपुरिसाणं भवणवासीणं वाणमंतराणं जोतिसियांणं वेमाणियाणं य कतरेरहिंतो अप्पा वा पंहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा ! सव्वत्थोवा वेमाणियदेवपुरिसा भवणवइदेवपुरिसा असंखे० वाणमंतरदेवपुरिसा असंखे. जोतिसिया देवपुरिसा संखेनगुंणा ॥ एतेसि णं भंते ! तिरिक्खजोणियपुरिसाणं जलयराणं थलयराणं खहयराणं मणुस्सपुरिसाणं कम्मभूमकाणं अकम्मभूमकाणं अंतरदिव० देवपुरिसाणं भवणवासीणं वाणमन्तराणं जोइसियाणं वेमाणियाणं सोधम्माणं जाव सव्वट्ठसिद्धगाण य कतरेरहिंतो अप्पा वा बहुगा वा जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा अंतरदीवगमणुस्सपुरिसा देवकुरुत्तरकुरुअकम्मभूमगमणुस्सपरिसा दोवि संखेज० हरिवासरम्मगवासअक० दोवि संखेजगुणा हेमवतहेरण्णवतवासअकम्म० दोवि संखि० भरहेरवतवासकम्मभूमगमणु० दोवि संखे० पुव्वविदेहअवरविदेहकम्मभू० दोवि संखे० अणुत्तरोववा--