________________
1-0 उत्कर्षतश्चान्तरं वक्तव्यं यावदन्तरद्वीपकाकर्मभूमकमनुष्यपुरुषवक्तव्यता ।। सम्प्रति देवपुरुषाणामन्तरप्रतिपादनार्थमाह-'देवपुरिसस्स 5२प्रतिपत्तौ 10 णं भंते! इत्यादि, देवपुरुषस्य भदन्त! कालत: कियविरमन्तरं भवति ?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, देवभवाश्युत्वा गर्भ- पुरुषवेद
व्युत्क्रान्तिकमनुष्येपूत्पद्य पर्याप्तिसमाप्त्यनन्तरं तथाविधाध्यवसायमरणेन भूयोऽपि कस्यापि देवत्वेनोत्पादसम्भवात्, उत्कर्षतो वनस्प- स्यान्तरं ॐ तिकालः, एवमसुरकुमारादारभ्य निरन्तरं तावद्वक्तव्यं यावत्सहस्रारकल्पदेवपुरुपस्यान्तरं, आनतकल्पदेवस्यान्तरं जघन्येन वर्षपृथ
सू० ५५ क्वं, कस्मादेतावदिहान्तरमिति चेदुच्यते इह यो गर्भस्थः सर्वाभिः पर्याप्तिभिः पर्याप्तः स शुभाध्यवसायोपेतो मृतः सन् आनतकल्पादारतो ये देवास्ते पूत्पद्यते नानतादिपु, तावन्मात्रकालस्य तद्योग्याध्यवसायविशुद्ध्यभावात् , ततो य आनतादिभ्यम्युतः सन् भयोऽप्यानतादिपूत्पत्स्यते स नियमाचारित्रमवाप्य, चारित्रं चाष्टमे वर्षे, तत उक्तं जघन्यतो वपृथक्त्वम्, उत्कर्पतो वनस्पतिकालः, एवं प्राणतारणाच्युतकल्पप्रैवेयकदेवपुरुषाणामपि प्रत्येकमन्तरं जघन्यत उत्कर्पतश्च वक्तव्यम् , अनुत्तरोपपातिककल्पातीतदेवपुरुषस्य जघन्यतोऽन्तरं वर्षपृथक्त्वमुत्कर्षतः सङ्गधेयानि सागरोपमाणि सातिरेकाणि, तत्र सयेयानि सागरोपमाणि तदन्यवैमानिकेषु सङ्ग्येयवारोत्पत्त्या, सातिरेकाणि मनुष्यभवैः, तत्र सामान्याभिधानेऽप्येतदपराजितान्तमवगन्तव्यं, सर्वार्थसिद्धे सकृदेवोत्पादतस्तत्रान्तरास
म्भवात् , अन्ये त्वभिदधति-भवनवासिन आरभ्य आईशानादमरस्य जघन्यतोऽन्तरमन्तर्मुहूर्त, सनत्कुमारादारभ्यासहस्रारानव दि७ नानि, आनतकल्पादारभ्याच्युतकल्पं यावन्नव मासाः, नवसु प्रैवेयकेषु सर्वार्थसिद्धमहाविमानवर्जेष्वनुत्तरविमानेषु च नव वर्षाणि, हैं प्रैवेयकान् यावत् सर्वत्राप्युत्कर्षतो वनस्पतिकाल:, विजयादिषु चतुर्पु महाविमानेषु द्वे सागरोपमे, उक्तञ्च- आईसाणादमरस्स १आईशानादन्तरममराणां हीनं मुहून्ति । आ सहस्रारात् अच्युतात् अनुत्तरात् दिनमासवर्षनवकम् ॥१॥ स्थावरकाल उत्कृष्ट. सर्वार्थ द्वितीयो नो
॥७०।। त्पादः। द्वे सागरोपमे विजयादिषु.
CLA
RIGANGANAGAR