________________
पीजीवा-16 जघन्यतोऽन्तर्मुहर्तमन्तर्मुहूर्त्तायुःशेषायाः संहृतिभावात् , उत्कर्षेण त्रीणि पल्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि, कथम् ? इति
पूर्वकोट्याऽभ्यधिकानि, कथम् ? इति ४२प्रतिपत्तो जीवाभि चेदुच्यते-काचित्पूर्व विदेहमनुष्यत्री अपरविदेहमनुष्यस्त्री वा देशोनपूर्वकोट्यायुःसमन्विता देवकुर्वादी संहृता, सा च पूर्वदृष्टान्तवलेन । सामान्यमलयगि- 18 देवकुर्वादिका जाता, ततः सा देशोनां पूर्वकोटिं जीविला मृत्वा च तत्रैव निपल्योपमायुष्का समजनि, तत एवं देशोनपूर्वकोट्यधिक विशेषतरीयावत्तिःाट पल्योपमत्रयमिति, अनेन संहरणतो जघन्योत्कृष्टावस्थानकालमानप्रदर्शनेन न्यूनान्तर्मुहूर्त्तायु:शेपाया गर्भस्त्रिया वा न संहरणमिति या स्त्रीत्व
प्रतिपादितम् , अन्यथा जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षचिन्तायां पूर्वकोट्या देशोनता न स्यादिति । अकर्मभूमिकमनुष्यत्रीविपयामेव विशेप- स्थितिः ॥६०॥ चिन्तां करोति-हेमवयेत्यादि, हैमवतैरण्यवतरिवर्षरम्यकवर्पदेवकुरूत्तरकुर्वन्तरद्वीपिकाणां जन्म प्रतीत्य या यस्याः स्थितिस्ततस्तस्या सू० ४८
अवस्थानं वाच्यं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतो या यस्या उत्कष्टा स्थितिः सा तस्या देशोनया पूर्वकोट्याऽभ्यधिका व
क्तव्या, सा चैवं-हैमवतैरण्यवतयोर्मनुष्यस्त्री जन्म प्रतीत्य जघन्येन पल्योपमं पल्योपमासद्धयेयभागन्यूनम् , उत्कर्पतः परिपूर्ण पल्यो8 पर्म, संहरणमधिकृत्य जघन्येनान्तर्मुहूर्त्तम् , अन्तर्मुहूर्त्तायुःशेषाया एव संहरणभावात् , उत्कर्पतः पल्योपमं देशोनया पूर्वकोट्याऽभ्य
धिकं, तच्च देशोनपूर्वकोट्यायुःसमन्वितायास्तत्र संहरणे तत्रैव च मृत्वोत्पन्नाया भावनीयम् । हरिवर्षरम्यकयोर्जन्म प्रतीत्य जघन्येन २ पल्योपमासङ्खयेयभागन्यूने द्वे पल्योपमे, उत्कर्षतः परिपूर्णे द्वे पल्योपमे । संहरणं प्रतीय जघन्येनान्तर्मुहूर्त्तमुत्कर्पतो देशोनया पूर्वको
ट्याऽभ्यधिके द्वे पल्योपमे, भावना प्रागिव । देवकुरूत्तरकुरुपु जन्म प्रतीय जघन्यतः पल्योपमासंख्येयभागन्यूनानि त्रीणि पल्योपमानि, उत्कर्षतस्त्रीणि पल्योपमानि । संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्पतस्त्रीणि पल्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि। ॥६ ॥ २ अन्तरद्वीपेषु जन्म प्रतीत्य जघन्यत: पल्योपमासङ्ख्येयभागन्यूनं पल्योपमासद्धयेयभागं यावत् उत्कर्पत: पल्योपमासङ्ख्येयभागम् ,