________________
श्रीजीवा- क्षये तस्मात्स्थानाद् भूयोऽपि नारीषु तिरश्चीपु वा मध्ये पूर्वकोट्यायुष्षुरुत्पन्नस्ततो भूयो द्वितीयं वारमीशानदेवलोके पञ्चपञ्चाशत्पल्यो-१२प्रतिपसौ जीवाभि०६ पमप्रमाणोत्कृष्टायुष्कास्वपरिगृहीतदेवीपु मध्ये देवीत्वेनोपजातस्ततः परमवश्यं वेदान्तरमवगच्छति, एवं दशोत्तरं पल्योपमशतं पूर्वको-; सामान्यमलयगि- टिपृथक्त्वाभ्यधिकं प्राप्यते, अत्र पर आह-ननु यदि देवकुरूत्तरकुर्वादिपु पल्योपमत्रयस्थितिकासु स्त्रीषु मध्ये समुत्पद्यते ततोऽधि- विशेषतरीयावृत्तिः काऽपि स्त्रीवेदस्यावस्थितिलभ्यते, ततः किमित्येतावदेवोपदिष्टा', तद्युक्तम् , अभिप्रायापरिज्ञानात् , तथाहि-न तावदेवीभ्ययुत्लाऽसहये- या स्त्रीत्व
यवर्षायुष्कासु स्त्रीषु मध्ये स्त्रीलेनोत्पद्यते, देवयोनेञ्युतानामसयेयवर्पायुष्केपु मध्ये उत्पादप्रतिषेधात्, नाप्यसङ्ख्येयवर्षायुष्का सती स्थितिः ॥५८॥ 2
उत्कृष्टायुष्कासु देवीषु जायते, यत उक्तं प्रज्ञापनामूलटीकायाम्-"जतो असंखेजवासाउया उक्कोसियं ठिई न पावेई" इति, ततो सू०४८ यथोक्तप्रमाणैव स्त्रीवेदस्योत्कृष्टाऽवस्थितिरवाप्यते । द्वितीयेनादेशेन जघन्यत एक समयमुत्कृष्टतोऽष्टादश पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्र समयभावना सर्वत्रापि प्राग्वत् , अष्टादश पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि एवं-नारीपु तिरश्चीपु वा पूर्वकोटीप्रमाणायुष्कासु मध्ये कश्चिजन्तुः पञ्चपान् भवाननुभूय पूर्वप्रकारेणेशानदेवलोके वारद्वयमुत्कृष्टस्थितिकासु देवीषु मध्ये समुत्पद्यमानो नियमतः परिगृहीतारखेवोत्पद्यते नापरिगृहीतासु, तत एवं द्वितीयादेशवादिमतेन स्त्रीवेदस्योत्कृष्टमवस्थानमष्टादश पल्योपमानि पूर्वकोटिपृथक्वं च । तृतीयेनादेशेन जघन्यत एकं समयमुत्कर्पतश्चतुर्दश पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तानि चैवं-पूर्वप्रकारेण सौधर्मदेवलोके परिगृहीतदेवीषु सप्तपल्योपमप्रमाणोत्कृष्टायुष्कासु मध्ये वारद्वयं समुत्पद्यते तत्र(त) एवं तृतीयादेशवादिमतेन स्त्रीवेदस्योत्कृष्टमवस्थानं चतुर्दश पल्योपमानि पूर्वकोटिपृथक्त्वं च । चतुर्थेनादेशेन जघन्यत एक समयमुत्कर्पतः पल्योपमशतं पूर्वकोटिपृथक्त्वाभ्यधिक, कथम् ? इति चेदुच्यते, नारीषु तिरश्वीषु वा पूर्वकोट्यायुष्कासु पञ्चपान् भवाननुभूय पूर्वप्रकारेण सौधर्मदेवलोके
SCANNECHAUBE