________________
S00+++MAMA
देसूणाई दो पलिओवमाई पलिओवमस्स असंखेज्जतिभागेण ऊणगाई, उक्कों० दो पलिओवमाई। संहरणं पडच जह० अंतोमु० उक्को० दो पलिओवमाई देसूणपुवकोडिमभहियाइं । उत्तरकुरुदेवकुरूणं०, जम्मणं पडच जहन्नेणं देसूणाई तिन्नि पलिओवमाई पलितोवमस्स असंखेजभागेणं ऊणगाइं उक्को तिन्नि पलिओवमाइं । संहरणं पडुच्च जह० अंतोमु० उक्को० तिनि पलिओवमाई देसूणाए पुव्वकोडिए अन्भहियाई । अंतरदीवाकम्मभूमकमणुस्सित्थी?, २ जम्मणं पड्डुच्च जहरू देसूर्ण पलिओवमस्स असंखेजतिभागं पलिओवमस्स असंखेजतिभागेण ऊणं उक्को० पलिओवमस्स असंखेजतिभागं । साहरणं पडुच्च जह० अंतोमु० उक्को० पलिओवमस्स असंखेजतिभागं देसूणाए पुव्वकोडीए अन्भहियं ॥ देवित्थी णं भंते! देवित्थित्ति काल०, जच्चेव संचिट्ठणा॥
(सू०४८) __ एकेनादेशेन जघन्यत एकं समयं यावदवस्थानमुत्कर्षतो दशोत्तरं पल्योपमशतं पूर्वकोटीपृथक्त्वाभ्यधिकम् , एकसमयं कथम् ? इति चेदुच्यते-काचिद् युवतिरुपशमश्रेण्यां वेदत्रयोपशमनादवेदकत्वमनुभूय ततः श्रेणेः प्रतिपतन्ती स्त्रीवेदोदयमेकं समयमनुभवति, ततो द्वितीये समये कालं कृत्वा देवेषुत्पद्यते तत्र च तस्याः पुंस्त्वमेव न स्त्रीलं, तत एवं जघन्यत: स्त्रीत्वं समयमात्रं. सम्प्रति पूर्वकोटिपृथक्त्वाभ्यधिकदशोत्तरपल्योपमशतभावना क्रियते-कश्चिज्जन्तु रीषु तिरश्चीपु वा पूर्वकोट्यायुष्कासु मध्ये पश्वषान् भवाननुभूय ईशाने कल्पे पञ्चपञ्चाशत्पल्योपमप्रमाणोत्कृष्टायुष्काखपरिगृहीतदेवीषु मध्ये देवीत्वेनोत्पद्यते ततः वायु:
+SAMROSAGARANG