________________
श्रीजीवा- त्कर्षत: परिपूर्णानि त्रीणि पल्योपमानि, अन्तरद्वीपेषु जन्मतो जघन्येन देशोनः पल्योपमासद्धयेयभागः, कियता देशेनोनः पल्योपमा- २ प्रतिपत्तौ जीवाभिः सवयेयभाग' इति चेदत आह-पल्योपमासद्धयेयभागेनोनः, किमुक्तं भवति?-उत्कृष्टपल्योपमासपेयभागप्रमाणादायुपो जघन्यमायुः तिर्यक्मलयगि-Cपल्योपमासयभागन्यून, नवरमूनताहेतुः पल्योपमासद्भधेयो भागोऽतीव स्तोको द्रष्टव्यः, संहरणमधिकृत्य सर्वत्रापि जघन्यत उत्क- ६ स्यादिरीयावत्तिः पंतश्च तावदेव प्रमाणम् ॥ सम्प्रति देवस्त्रीवक्तव्यतामाह-अक्षरगमनिका सुगमा तात्पर्यमात्रमुच्यते-देवस्त्रीणां सामान्यतो जघन्यतः
स्थितिः स्थितिर्दश वर्षसहस्राणि, तानि च भवनपतिव्यन्तरीरधिकृत्य वेदितव्यानि, उत्कर्पतः पञ्चपञ्चाशत्पल्योपमानि, एतानि चेशानदेवी- सू०४७ ॥५६॥ रधिकृत्य प्रतिपत्तव्यानि । विशेषचिन्तायां भवनवासिदेव्यः सामान्यतो दश वर्षसहस्राणि, उत्कर्पतोऽर्द्धपश्चमानि-सार्द्धानि चत्वारि
* पल्योपमानि, एतानि च भवनवासिविशेषासुरकुमारदेवीरधिकृत्य, अत्रापि विशेषचिन्तायामसुरकुमारदेवीनां सामान्यतो जघन्येन ४ दश वर्षसहस्राणि उत्कर्पतोऽर्द्धपञ्चमानि पल्योपमानि, नागकुमारभवनवासिदेघस्त्रीणां जघन्यतो दश वर्षसहस्राणि उत्कर्पतो देशोनं
पल्योपमम् , एवं शेषाणां यावत्स्त नितकुमारीणां, व्यन्तरीणां जघन्यतो दश वर्षसहस्राणि उत्कर्षतोऽर्द्ध पल्योपमं, ज्योतिपस्त्रीणां जघन्ये2 नाष्टभागपल्योपममुत्कर्पतोऽर्द्ध पल्योपमं पञ्चाशता वर्षसहस्रैरभ्यधिकम् , अत्रापि विशेषचिन्तायां चन्द्रविमानवासिज्योतिषस्त्रीणां ज-है 8 घन्यतश्चतुर्भागमात्रं पल्योपममुत्कर्पतोऽर्द्धपल्योपमं पञ्चाशता वर्षसहस्रैरधिकं, सूर्यविमानवासिज्योतिष्कदेवीनां जघन्यतश्चतुर्भागमानं
पल्योपममुत्कर्पतोऽर्द्धपल्योपमं वर्पशतपञ्चकाभ्यधिकं, ग्रहविमानवासिज्योतिष्कदेवीनां जघन्यतश्चतुर्भागमात्रं पल्योपमं उत्कर्पतोऽर्द्धप
ल्योपमं, नक्षत्रविमानज्योतिष्कदेवीनां जघन्यतश्चतुर्थभागमात्रं पल्योपममुत्कर्पतः सातिरेकं चतुर्थभागमात्रं पल्योपमं, ताराविमान* ज्योतिष्कदेवीनां जघन्यतोऽटभागमात्रं पल्योपममुत्कर्पतस्तदेवाष्टभागमात्रं पल्योपमं सातिरेकं । सामान्यतो वैमानिकदेवस्त्रीणां जघन्यत: 8
॥५६॥
OROADCORRECASCAROSCARRC