________________
| पल्योपममुत्कर्षतः पञ्चपञ्चाशत्पल्योपमानि, विशेषचिन्तायां सौधर्मकल्पवैमानिकदेवीनां जघन्यतः पल्योपममुत्कर्षतः सप्त पल्योपमानि, अत्रापीदं स्थितिपरिमाणं परिगृहीतदेवीनामवगन्तव्यं, अपरिगृहीतदेवीनां जघन्यतः पल्योपममुत्कर्षतः पञ्चाशत्पल्योपमानि, | ईशानकल्पवैमानिकदेवीनां जघन्यतः सातिरेकं पल्योपममुत्कर्षतो नव पल्योपमानि अत्रापीदं स्थितिपरिमाणं परिगृहीतदेवीनामवगन्तव्यं, अपरिगृहीतदेवीनां जघन्यतः सातिरेकं पल्योपममुत्कर्षतः पञ्चपञ्चाशत्पल्योपमानि, एतच सूत्रं समस्तमपि क्वापि साक्षाद् दृश्यते कचिचैवमतिदेशः "एवं देवीणं ठिई भाणियव्वा जहा पण्णवणाए जाव ईसाणदेवीण" मिति ॥ सम्प्रति स्त्री नैरन्तर्येण स्त्रीत्वममुञ्चन्ती कियन्तं कालमवतिष्ठते ? इति जिज्ञासायां सूत्रकृत्तत्कालापेक्षया ये पञ्चादेशाः प्रवर्त्तन्ते तानुपदर्शयितुमाह
prati in ! इत्थति कालतो केवच्चिरं होइ ?, गोयमा ! एक्केणादेसेणं जहन्नेणं एवं समयं उक्कोसं दसुत्तरं पलिओ मसयं पुष्वकोडिपुहुत्तमन्भहियं । एक्केणादेसेणं जहन्नेणं एवं समयं उक्कोसेणं अट्ठारस पलिओ माई पुव्व कोडी पुहुत्तमम्भहियाई । एक्केणादेसेणं जहण्णेणं एक्कं समयं उक्कोसेणं चउद्दस पलिओ माई पुग्वको डिपुहुत्तमम्भहियाई । एक्केणादेसेणं जह० एक्कं समयं उक्को पलिओवमसयं पुचकोडी पुहुत्तमम्भहियं । एक्केणादेसेणं जहणं एकं समयं उक्को० पलिओमपुहुत्तं पुचकोडी पुहुत्तमम्भहियं ॥ तिरिक्खजोणित्थी णं भंते! तिरिक्खजोणित्थित्ति कालओ केवचिरं होति ?, गोमा ! जहनेणं अंत मुद्दत्तं उक्को सेणं तिन्नि पलिओवमाई पुव्वकोडी पुहुत्तमन्भहियाई, जलयरीए जहणेणं अंतोमुत्तं उक्कोसेणं पुव्वकोडिपुहुत्तं । चउप्पदथलयर तिरिक्खजो० जहा ओहिता ति