________________
27
मारभवणवासिदेवित्थियाए, नागकुमारभवणवासिदेवित्थियाएवि जहन्नेणं दसवाससहस्साइंउकोसेणं देसूणाई पलिओवमाइं, एवं सेसाणवि जाव थणियकुमाराणं । वाणमंतरीणं जहन्नेणं दसवाससहस्साई उक्कोसं अद्धपलिओवमं । जोइसियदेवित्थीणं भंते! केवइयं कालं ठिती पपणत्ता?, गोयमा! जहण्णेणं पलिओवमं अट्ठभागं उक्कोसेणं अद्धपलिओवमं पण्णासाए वाससहस्सेहिं अन्भहियं, चंदविमाणजोतिसियदेवित्थियाए जहन्नेणं चउभागपलिओवमं उक्कोसेणं . तं चेव, सूरविमाणजोतिसियदेवित्थियाए जहन्नेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिमभहियं, गहविमाणजोतिसियदेवित्थीणं जहण्णेणं चउभागपलिओवम उक्कोसेणं अद्धपलिओवमं, णक्खत्तविमाणजोतिसियदेवित्थीणं जहण्णेणं चउभागपलिओवम उक्कोसेणं चउभागपलिओवमं साइरेगं, ताराविमाणजोतिसियदेवित्थियाए जहन्नेणं अट्ठभागं पलिओवम उक्को० सातिरेगं अट्ठभागपलिओवमं । वेमाणियदेवित्थियाए जहण्णेणं. पलिओवमं उक्कोसेणं पणपन्नं पलिओवमाई, सोहम्मकप्पवेमाणियदेवित्थीणं भंते ! केवतियं कालं ठिती प०१, जहण्णेणं पलिओवमं उक्कोसेणं सत्त पलिओवमाइं, ईसाणदेवित्थीणं जहण्णेणं सातिरेगं
पलिओवमं उक्कोसेणं णव पलिओवमाइं ॥ (सू ४७) 'तिरिक्खजोणिइत्थियाणं भंते' इत्यादि, उत्कर्षतस्त्रीणि पल्योपमानि, देवकुर्वादिपु चतुष्पदनीरधिकृत्य, जलचरस्त्री-|