________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥५४॥
र प्रतिपत्तौ तिर्यकत्रीस्थित्यादि सू० ४७
CAUSAAMACADEMAMANG
सेणं तिन्नि पलिओवमाई, संहरणं पडुच जहन्नेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुचकोडी। हेमवएरण्णवए जम्मणं पडुच जहन्नेणं देसूर्ण पलिओवमं पलिओवमस्स असंखेजइभागेण ऊणगं पलिओवमं संहरणं पडुच्च जहन्नेणं अंतोमुहत्तं उक्कोसेणं देसूणा पुव्वकोडी । हरिवासरम्मयवासअकम्मभूमगमणुस्सित्थीणं भंते! केवइयं कालं ठिई पण्णत्ता?, गोयमा! जम्मणं पडुच जहन्नेणं देसूणाई दो पलिओवमाइं पलिओवमस्स असंखेज्जतिभागेण ऊणयाई उक्को० दो पलिओवमाई, संहरणं पड्डुच्च जह० अंतो० उक्को० देसूणा पुवकोडी । देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सित्थीणं भंते! केवतियं कालं ठिई पण्णत्ता?, गोयमा! जम्मणं पडुच जहन्नेणं देसूणाई तिण्णि पलिओवमाइं पलिओवमस्स असंखेजतिभागेण ऊणयाई उक्को तिन्नि पलिओवमाई, संहरणं पडुच जहन्नेणं अंतोमुहु० उक्को० देसूणा पुचकोडी । अंतरदीवगअकम्मभूमगमणुस्सित्थीणं भंते! केवतिकालं ठिती पण्णत्ता?, गोयमा! जम्मणं पडुच जहन्नेणं देसूर्ण पलिओवमस्स असंखेजइभागं पलिओवमस्स असंखेजतिभागेण ऊणयं उक्को. पलिओवमस्स असंखेजइभागं संहरणं पडुच जहन्नेणं अंतोमु० उक्को० देसूणा पुवकोडी॥ देवित्थीणं भंते! केवतियं कालं ठिती पन्नत्ता?, गोयमा! जहन्नेणं दसवाससहस्साई उक्कोसेणं पणपन्नं पलिओवमाइं । भवणवासिदेवित्थीणं भंते!, जहन्नेणं दसवाससहस्साई उक्कोसेणं अद्धपंचमाइं पलिओवमाई। एवं असुरकु
॥५४॥