________________
JU
N
..
.
~
~
~
~
अंतो उक्को पुत्वकोडी।चउप्पदथलयरतिरिक्खजोणित्थीणं भंते केवतियं कालं ठिती पण्णता?, गो० जहा तिरिक्खजोणित्थीओ। उरगपरिसप्पथलयरतिरिक्खजोणित्थीणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसं पुव्वकोडी। एवं भुयपरिसप्प० । एवं खहयरतिरिक्खित्थीणं जहन्नेणं अंतोमुहुत्तं उक्को० पलिओवमस्स असंखेजतिभागो॥मणुस्सित्थीणं भंते ! केवतियं कालं ठिती पण्णत्ता ?, गोयमा ! खेत्तं पड्डुच जह० अंतो० उक्को तिपिण पलिओवमाई, धम्मचरणं पड्डुच जह• अंतो० उक्कोसेणं देसूणा पुवकोडी । कम्मभूमयमणुस्सित्थीणं भंते! केवइयं कालं ठिती पण्णत्ता?, गोयमा! खित्तं पडुच्च जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि पलिओवमाई धम्मचरणं पडुच जहन्नेणं अंतोमुहुत्तं उक्कोसेणं देसूणा पुव्वकोडी । भरहेरवयकम्मभूमगमणुस्सित्थीणं भंते! केवत्तियं कालं ठिती पण्णत्ता, गोयमा ! खेत्तं पडुच्च जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि पलिओवमाइं, धम्मचरणं पडुच्च जहन्नेणं अंतोमु० उक्कोसेणं देसूणा पुव्वकोडी । पुव्वविदेह अवरविदेहकम्मभूमगमणुस्सित्थीणं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा! खेत्तं पडुच जहन्नेणं अंतो० उक्कोसेणं पुवकोडी, धम्मचरणं पडुच्च जहन्नेणं अंतोमुहत्तं उक्कोसेणं देसूणा पुव्वकोडी । अकम्मभूमगमणुस्सित्थीणं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा! जम्मणं पडुच्च जहन्नेणं देसूणं पलिओवमं पलिओवमस्स असंखेजतिभागऊणगं उक्को
~