________________
अथ त्रिविधाख्या द्वितीया प्रतिपत्तिः
तदेवमुक्ता द्विविधा प्रतिपत्तिः, सम्प्रति त्रिविधा प्रतिपत्तिरारभ्यते, तत्र चेदमादिसूत्रम्-
तत्थ जे ते एवमाहंसु तिविधा संसारसमावण्णगा जीवा पण्णत्ता ते एवमाहंसु, तंजहा - इत्थि पुरिसा पुंसका ॥ ( सू० ४४ ) । से किं तं इत्थीओ १, २ तिविधाओ पण्णत्ता, तंजहा - तिरिक्खजोणियाओ मणुस्सित्थीओ देवित्थीओ। से किं तं तिरिक्खजोणिणित्थीओ?, २ तिविधाओ पण्णत्ता, तंजहा - जलयरीओ थलयरीओ, खयरीओ । से किं तं जलयरीओ १, २ पंचविधाओ पण्णत्ताओ, तंजहा - मच्छीओ जाव सुंसुमारीओ । से किं तं थलयरीओ ?, २ दुविधाओ पण्णत्ता, तंजहा - चउप्पदीओ य परिसप्पीओ य । से किं तं चउप्पदीओ ?, २ चउव्विधाओ पण्णत्ता, तंजा - एगखुरीओ जाव सणप्फईओ । से किं तं परिसप्पीओ ?, २ दुविहा पण्णत्ता, तंजहाउरपरिसप्पीओ य भुजपरिसप्पीओ य । से किं तं उरगपरिसप्पीओ ?, २ तिविधाओ पण्णत्ता, तंजहा - अहीओ अहिगरीओ महोरगाओ, सेत्तं उरपरिसप्पीओ । से किं तं भुयपरिसप्पीओ ?, २ अणेगविधाओ पण्णत्ता, तंजहा - सेरडीओ सेरंघीओ गोहीओ णउलीओ सेधाओ
10