________________
★★
जीवा
वाभि.
लयगि- यावृत्तिः ॥५१॥
वम्-"उकोसेणं अणंतमणंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ अणंता लोगा, असंखेजा पोग्गलपरियट्टा, ते णं पोग्ग-२१प्रतिपत्त लपरियट्टा आवलियाए असंखेजइभागों" इति, एतावत्प्रमाणं चान्तरं वनस्पतिकायमध्यगमनेन प्रतिपत्तव्यम्, अन्यत्र गतावेतावतो- त्रसादेऽन्तरस्यालभ्यमानत्वात् ॥ सम्प्रत्यल्पबहुवमाह-एतेषां भदन्त ! जीवानां त्रसानां स्थावराणां च मध्ये कतरे कतमेभ्योऽल्पा वा बहवो है स्थित्यादि वा कतरे कतरैस्तुल्या वा?, अत्र सूत्रे विभक्तिपरिणामेन तृतीया व्याख्येया, तथा कतरे कतरेभ्यो (ऽल्पा बहुकास्तुल्या) विशेषाधिका वा?, भगवानाह-गौतम सर्वस्तोकानसाः, असत्यातत्वमात्रप्रमाणत्वात् , स्थावरा अनन्तगुणाः, अजघन्योत्कृष्टानन्तानन्तसयापरिमाणत्वात् , उपसंहारमाह-सत्तं दुविहा संसारसमावन्ना जीवा' इति ॥ इति श्रीमलयगिरिविरचितायां जीवाजीवाभिगमटीकायां द्विविधा प्रतिपत्तिः समाप्ता ।।
* सू० ४३