________________
श्रीजीयाजीवाभि०
मलयगि
रीयावृत्तिः
॥ ४० ॥
पामीत्यङ्गुलप्रपक्त्विकाः, 'अतोऽनेकस्यरादि' तीकप्रत्ययः, ए शेषसूत्राण्यपि भावनीयानि, नवरं द्वादशाङ्गुलप्रमाणा वितस्तिः, द्विचितिप्रमाणा रमितः, कुक्षिहितगाना, धनुस्तचतुष्टयप्रमाणं, गव्यूतं द्विधनुः सहस्रप्रमाणं चत्वारि गय्यूतानि योजनम्, एतचापि वितस्त्यादिकगुच्छ्रयालापेक्षया प्रतिपत्तव्यं, 'ते ण'मित्यादि, 'ते' अनन्तरोदितस्वरूपा महोरगाः स्थलघरविशेपखात् स्थले जायन्ते रथले च जाताः सन्तो जलेsपि स्थल इत्र चरन्ति स्थलेऽपि चरन्ति तथास्वाभाव्यात्, यथेषं ते कस्मादिह न दृश्यन्ते ? इत्याशङ्कायामाह - 'ते नत्थि इहें' इत्यादि, 'ते' यथोदितस्वरूपा महोरगाः 'इट' मानुषक्षेत्रे 'नस्थिति न सन्ति किन्तु बालेषु द्वीपसमुद्रेषु भवन्ति, समुद्रेष्यपि च पर्वतदेवनगर्यादिषु स्थलेपूपयन्ते न जलेषु तत इह न दृश्यन्ते । 'जे यावणे वगारा' इति, येsपि चान्ये तथाकारा अलदशकाविशरीरापगाह्गानाखेऽपि गोरगा ज्ञातव्याः, उपसंहारमाह-- 'सेयं महोरगा, 'जे यावणे सहपगारा' इति, येऽपि चान्ये तथाप्रकाराः उक्तरूपाद्यादिरुपासते सर्वेऽपि उरः परिसर्पस्थलचरसंमूछियेन्द्रियतिर्यग्योनिका द्रष्टव्याः, 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं शरीराविद्यारकदम्बकं च जलनसद्वावनीयं, नवरगावगाहना जघन्यतोऽङ्गलास कोभागगाणा उत्कर्षतो योजनप्रथपसं, स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्त्तगुत्कर्षत पिभ्याश सहस्राणि शेषं तथैष ॥ भुजपरिसर्पप्रतिपादनार्थमाए - 'से किं तमित्यादि, अथ के से गुजपरिसर्पमूचिंगस्थलचरपचेन्द्रिय तिर्यग्योनिका ?, सूरिराह-भुजपरिसर्पगूगलचरपश्येन्द्रिय तिर्यग्योनिका अनेकविधाः प्रशप्ताः, 'तह चेव भेओ भाणियन्त्रो' इति, यथा प्रज्ञापनायां तथैव भेो वक्तव्यः स चैवम्" संजड़ा-गोदा नउला सरडा राम्मा सरंडा सारा खारा घरोलिया विस्संभरा मंसा मंगुसा पगलाया सीरविगलिया जहा उपाय " एते देशविशेषतो पेवितव्याः, 'जे यावण्णे तदप्पगारा' येऽपि धान्ये 'तथाप्रकारा:' उक्तप्रकारा गोधा
१ प्रतिपत्तौ संमूर्च्छिमपञ्चेन्द्रिय
तिर्यचः
सू० ३६
॥ ४० ॥