________________
श्रीजीवा- स्थलचराः खचराः, तत्र जले चरन्तीति जलचराः, एवं स्थलचरा खचरा अपि भावनीया: ।। अथ के ते जलचराः ?, सूरिराह-जल- १प्रतिपत्त जीवाभि चराः पञ्चविधाः प्रज्ञप्ताः, तद्यथा-मत्स्याः कच्छपा मकरा पाहाः शिशुमाराः, 'एवं भेओ भाणियव्वो जहा पण्णवणाए जाव सुसुमारा समरिकम महयगि- एगागारा पन्नत्ता' इति, "एवम् उक्तेन प्रकारेण मत्स्यादीनां भेदो यथा प्रज्ञापनायां तथा वक्तव्यः, स च तावद् यावत् 'सिसुमारा' 5 संमूच्छिम रीयावृत्तिः, एगागारा इतिपदं, स चैवम्-"से किं तं मच्छा?, मच्छा अणेगविहा पण्णत्ता, तंजहा-सोहमच्छा खवल्लमच्छा जुगमच्छा भिभिय- जलचराः मच्छा हेलियमच्छा मंजरियामच्छा रोहियमच्छा हलीसागारा मोगरावडा वडगरा तिमीतिमिगिलामच्छा तंदुलमच्छा कणिक्कमच्छा
सू० ३५ सिलेच्छियामच्छा लंभणमच्छा पडागा पडागाइपडागा, जे यावण्णे तहप्पगारा, से तं मच्छा। से किं तं कच्छभा', कच्छमा दुविहा पण्णत्ता, तंजहा-अट्टिकच्छभा य मंसलकच्छभा य, से तं कच्छभा। से किं तं गाहा ?, गाहा पंचविहा पण्णत्ता, तंजहा-दिली वेढगा मुद्गा पुलगा सीमागारा, सेत्तं गाहा । से किं तं मगरा?, मगरा दुविहा पण्णत्ता, तंजहा-सोंडमगरा य मट्ठमगरा य, सेत्तं मगरा। से किं तं सुसुमारा?, २ एगागारा पण्णत्ता, सेत्तं सुसुमारा" इति, एते मत्स्यादिभेदा लोकतोऽवगन्तव्याः, 'जे यावण्णे तहप्पगारा' इति, येऽपि चान्ये 'तथाप्रकाराः' उक्तप्रकारा मत्स्यादिरूपाः, ते सर्वे जलचरसंमूछिमपञ्चेन्द्रियतिर्यग्योनिका द्रष्टव्याः । ते समासतो' & इत्यादि पर्याप्तापर्याप्तसूत्रं सुगम, शरीरादिद्वारकदम्बकमपि चतुरिन्द्रियवद्भावनीयं, नवरमवगाहनाद्वारे जघन्यतोऽवगाहना अङ्गुलासङ्ख्येयभागमात्रा, उत्कर्षतो योजनसहस्रम् । इन्द्रियद्वारे पञ्चेन्द्रियाणि । सज्ञिद्वारे नो सब्जिनोऽसज्ञिनः, संमूछिमतया समनस्कत्वायोगात् । उपपातो यथा व्युत्क्रान्तिपदे तथा वक्तव्य., तिर्यग्मनुष्येभ्योऽसङ्ख्यातवर्पायुष्कवर्येभ्यो वाच्य इति भावः । स्थितिर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी । च्यवनद्वारेऽनन्तरमुद्वृत्त्य चतसृष्वपि गतिपूत्पद्यन्ते, तत्र नरकेपु रत्नप्रभायामेव, तिर्यक्षु सर्वेष्वेव, मनु