________________
Vध्येषु कर्मभूमिजेषु, देवेषु व्यन्तरभवनवासिषु, तदन्येष्वसङ्ग्यायुष्काभावात् , अत एव गत्यागतिद्वारे चतुर्गतिका यागतिकाः, 'प
रीत्ताः' प्रत्येकशरीरिणोऽसङ्खयेयाः प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् !, उपसंहारमाह-'सेत्तं समुच्छिमजलयरपंचेंदियतिरिक्खजो|णिया ॥ उक्ताः संमूछिमजलचरपञ्चेन्द्रियतिर्यग्योनिकाः, सम्प्रति संमृच्छिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिकप्रतिपादनार्थमाह
से किं तं थलयरसमुच्छिमपंचेंदियतिरिक्खजोणिया?, २ दुविहा पण्णत्ता, तंजहा-चउप्पयथलयरसमुच्छिमपंचेंदियतिरिक्खजोणिया परिसप्पसंमु० ॥ से किं तं थलयरचउप्पयसंमुच्छि म०१, २ चउव्विहा पण्णत्ता, तंजहा-एगखुरा दुखुरा गंडीपया सणप्फया जाव जे यावण्णे तहप्पकारा ते समासतो दुविहा पण्णत्ता, तंजहा-पजत्ता य अपजत्ता य, तओ सरीगा
ओगाहणा जहण्णेणं अंगुलस्स असंखेजहभागं उक्कोसेणं गाउयपुहुत्तं ठिती जहण्णेणं अंतोमुहुत्तं उक्कोसेणं चउरासीतिवाससहस्साइं, सेसं जहा जलयराणं जाव चउगतिया दुआगतिया परित्ता असंखेना पण्णत्ता, सेत्तं थलयरचउप्पदसंमु०। से किं तं थलयरपरिसप्पसंमुच्छिमा?, २ दुविहा पण्णत्ता, तंजहा-उरगपरिसप्पसंमुच्छिमा भुयगपरिसप्पसंमुच्छिमा। से किं तं उरगपरिसप्पसंमुच्छिमा?, २ चउव्विहा पण्णत्ता, तंजहा-अही अयगरा आसालिया महोरगा । से किं तं अही?, अही दुविहा पण्णत्ता, तंजहा-व्वीकरा मालिणो य । से किं तं दवीकरा?, २ अणेगविधा पण्णत्ता, तंजहा-आसीविसा जाव से तं दध्वीकरा । से किं तं मउन