________________
ते समासतो दुविहा पण्णत्ता, तंजहा-पज्जत्ता य अपजत्ता य । तेसि णं भंते ! जीवाणं कति सरीरगा पण्णत्ता ?, गोयमा! तओ सरीरया पण्णत्ता, तंजहा-ओरालिए तेयए कम्मए, सरीरोगाहणा जहण्णेणं अंगुलस्स असंखेज्जतिभागं उक्कोसेणं जोयणसहस्सं छेवट्ठसंघयणी हुंडसंठिता, चत्तारि कसाया, सण्णाओवि ४, लेसाओ ५, इंदिया पंच, समुग्धाता तिणि णो सण्णी असण्णी, णपुंसकवेदा, पजत्तीओ अपजत्तीओ य पंच, दो दिडिओ, दो दंसणा, दो नाणा दो अन्नाणा, दुविधे जोगे, दुविधे उवओगे, आहारो छद्दिसिं, उववातो तिरियमणुस्सहिंतो नो देवेहितो नो नेरइएहितो, तिरिएहितो असंखेजवासाउवजेसु, अकम्मभूमगअंतरदीवगअसंखेनवासाउअवजेसु मणुस्सेसु, ठिती जहन्नेणं अंतोमुहत्तं उक्कोसेणं पुवकोडी, मारणंतियसमुग्घातेणं दुविहावि मरंति, अणंतरं उव्वद्वित्ता कहिं ?, नेरइएसुवि तिरिक्खजोणिएसुवि मणुस्सेसुवि देवेसुवि, नेरइएसु रयणप्पहाए, सेसेसु पडिसेधो, तिरिएसु सव्वेसु उववज्जति संखेजवासाउएसुवि असंखेजवासाउएसुवि चउप्पएसु पक्खीसुवि मणुस्सेसु सव्वेसु कम्मभूमीसु नो अकम्मभूमीएसु अंतरदीवएसुवि संखिज्जवासाउएसुवि असंखिजवासाउएसुवि देवेसु जाव वाणमंतरा, चउगइया दुआगतिया, परित्ता असंखेजा पण्णत्ता । से तं जलयरसमुच्छिमपंचेंदियतिरिक्खा ॥ (सू० ३५) - अथ के ते संमूछिमपञ्चेन्द्रियतिर्यग्योनिकाः?, सूरिराह-संमूछिमपञ्चेन्द्रियतिर्यग्योनिकात्रिविधाः प्रज्ञप्ताः, तद्यथा-जलचराः