________________
श्रीजीवा- न शेषेभ्य इति भावः । स्थितिर्जघन्यतो दश वर्षसहस्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि । समुद्घातमधिकृत्य मरणचिन्ता प्राग्वत् । १प्रतिपत्ती जीवाभि० उद्वर्त्तनाचिन्ता यथा व्युत्क्रान्तिपदे प्रज्ञापनायां कृता तथा वक्तव्या, अनन्तरमुदृत्य सजिपञ्चेन्द्रियतिर्यमनुष्येष्वसत्यातवर्पायुष्क- पञ्चेन्द्रियमलयगि- वर्जितेष्वागच्छन्तीति भावः, अत एव गत्यागतिद्वारे यागतिका द्विगतिकाः, 'परीत्ताः' प्रत्येकशरीरिणोऽसयेयाः प्रज्ञप्ताः, हे श्रमण! हे है तिर्यग्भेदाः रीयावृत्तिः 8 आयुष्मन् !, उपसंहारमाह-'सेत्तं नेरड्या' । उक्ता नैरयिकाः, सम्प्रति तिर्यपञ्चेन्द्रियानाह
र सू० ३३ से किं तं पंचेंदियतिरिक्खजोणिया?, २ दुविहा पण्णत्ता, तंजहा-समुच्छिमपंचेंदियतिरिक्खजोणिया य गन्भवतियपंचिंदियतिरिक्खजोणिया य॥ (सू० ३३) अथ के ते पञ्चेन्द्रियतिर्यग्योनिका: ?, सूरिराह-पञ्चेन्द्रियतिर्यग्योनिका द्विविधाः प्रज्ञप्ताः, तद्यथा-संमूछिमपञ्चेन्द्रियतिर्यग्योनिका गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकाच, तत्र संमूर्च्छनं संमूछों-गोपपातव्यतिरेकेणैव यः प्राणिनामुत्पादस्तेन निर्वृत्ताः संमूछिमाः, 'भावादिम' इति इमप्रत्ययः, ते च ते पञ्चेन्द्रियतिर्यग्योनिकाश्च संमूछिमपञ्चेन्द्रियतिर्यग्योनिकाः, गर्भे व्युत्क्रान्ति:-उत्पत्तिर्येषां यदिवा गर्भादू-गर्भवशाद् व्युत्क्रान्ति:-निष्क्रमणं येषां ते गर्भव्युत्क्रान्तिकाः, ते च ते पञ्चेन्द्रियतिर्यग्योनिकाश्चेति विशेपणसमासः, चशब्दौ खगतानेकभेदसूचकौ ॥ से किं तं समुच्छिमपंचेंदियतिरिक्खजोणिया ?, २ तिविहा पण्णत्ता, तंजहा-जलयरा थलयरा
॥ ३५॥ खहयरा ॥ (सू० ३४)। से किं तं जलयरा?, २ पंचविधा पण्णत्ता, तंजहा-मच्छगा कच्छभा मगरा गाहा सुसुमारा। से किं तं मच्छा, एवं जहा पण्णवणाए जाव जे यावपणे तहप्पगारा,
8