________________
से किं तं तेइंदिया ?, २ अणेगविधा पण्णत्ता, तंजहा-ओवइया रोहिणीया हत्थिसोंडा, जे यावपणे तहप्पगारा, ते समासतो दुविहा पण्णत्ता, तंजहा-पज्जत्ता य अपज्जत्ता य, तहेव जहा बेइंदियाणं, नवरं सरीरोगाहणा उक्कोसेणं तिन्नि गाउयाई, तिन्नि इंदिया, ठिई जहन्नेणं अंतोमुहुतं उक्कोसेणं एगूणपण्णराइंदिया, सेसं तहेव, दुगतिया दुआगतिया, परित्ता असंखेज्जा पण्णत्ता,
से तं तेइंदिया ॥ (सू० २९) अथ के तेत्रीन्द्रिया:?, सूरिराह-त्रीन्द्रिया अनेकविधाःप्रज्ञप्ताः, तद्यथा-'भेदो जहा पण्णवणाए' भेदो यथा प्रज्ञापनायां तथा वक्तव्यः, स चैवम्-"उवयिया रोहिणिया कुंथूपिवीलिया उद्देसगा उद्देहिया उक्कलिया तणहारा कट्ठहारा पत्तहारा मालुया पत्तहारा तणबेंटका पत्तबेंटया फलटया तेम्वुरुमिंजिया तउसमिजिया कप्पासहिमिंजिया झिल्लिया हिंगिरा झिगिरिडा वाहुया, [ग्रन्थानम् १०१०] मुरगा सोवत्थिया सुयबेंटा इंदकाइया इंदगोवया कोत्थलवाहगा हालाहला पिसुया तसवाइया गोम्ही त्थिसोंडा ॥” इति, एते च केचिदतिप्रतीताः केचिद्देशविशेषतोऽवगन्तव्याः, नवरं 'गोम्ही' कण्हसियाली, 'जे यावण्णे तहप्पगारा' इति येऽपि चान्ये 'तथाप्रकाराः' एवंप्रकारास्ते सर्वे त्रीन्द्रिया ज्ञातव्याः, 'ते समासतो' इत्यादि समस्तमपि सूत्र द्वीन्द्रियवत्परिभावनीयं, नवरमवगाहनाद्वारे उत्कर्षतोऽवगाहना त्रीणि गव्यूतानि । इन्द्रियद्वारे त्रीणि इन्द्रियाणि । स्थितिर्जघन्येनान्तर्मुहर्तमुत्कर्षत एकोनपञ्चाशद् रात्रिन्दिवानि, शेषं तथैव, उपसंहारमाह-'सेत्तं तेइंदिया।' उक्तास्त्रीन्द्रियाः, सम्प्रति चतुरिन्द्रियप्रतिपादनार्थमाह
से किं तं चउरिंदिया ?, २ अणेगविधा पण्णत्ता, तंजहा-अंधिया पुत्तिया जाव गोमयकीडा, जे
SARA