________________
जीवा- यथा-वेदनासमुद्घातः कषायसमुद्घातो मारणान्तिकसमुद्घातव, सझाद्वारे नो सम्झिनोऽसमिन, वेदद्वारे नपुंसकवेदाः, प्रतिपत्ती बीवाभि०
संमूछिमलात्, पर्याप्तिद्वारे पच पर्याप्तयः पश्चापर्याप्तया, दृष्टिद्वारे सम्यग्दृष्टयो मिथ्यादृष्टयो वा, न सम्यग्मिथ्यादृष्टयः, कथम्? *दीन्द्रियाः मलयगि- इति चेत् उच्यते, इह घण्टाया वादितायां महान् शब्द उपजायते, तत उत्तरकालं हीयमानोऽवसाने लालामात्रं भवति, एवममुना 9 सू०२८ रीयावृत्तिः घण्टालालान्यायेन किश्चित्सास्वादनसम्यक्त्वशेषाः केचिद् द्वीन्द्रियेषु मध्ये उत्पद्यन्ते, ततोऽपर्याप्तावस्थायां कियत्कालं सास्वादनस
म्यक्त्वसम्भवात् सम्यग्दृष्टिलं, शेषकालं मिथ्यादृष्टिता, यत्तु सम्यग्मिध्यादृष्टित्वं तन्न संभवति, तथाभवखभावतया तथारूप॥३१॥ 15 परिणामायोगात् , नापि सम्यग्मिध्यादृष्टिः सन् तत्रोत्पद्यते 'न सम्ममिच्छो कुणइ कालं' इति वचनात् , दर्शनद्वारं प्राग्वत् , ज्ञा
नद्वारे झानिनोऽप्यज्ञानिनोऽपि, तत्र ज्ञानिलं सास्वादनसम्यक्त्वापेक्षया, ते च ज्ञानिनो नियमाद् द्विज्ञानिनो, मतिश्रुतज्ञानमात्रभा* वात् , अज्ञानिनोऽपि नियमाद् द्वयज्ञानिनो, मत्यज्ञानश्रुताज्ञानमात्रभावात् , योगद्वारे न मनोयोगिनो वाग्योगिनोऽपि काययोगि5 नोऽपि, उपयोगद्वारं पूर्ववत्, आहारो नियमात् पदिशि, जसनाड्या एवान्तीन्द्रियादीनां भावात् , उपपातो देवनारकासट्यातव
पीयुष्कवर्जेभ्यः शेषतिर्यग्मनुष्येभ्यः, स्थितिर्जघन्यतोऽन्तर्मुहुर्तमुत्कर्पतो द्वादश वर्षाणि, समवहतद्वारं प्रागिव, च्यवनद्वारे देवना* रकासल्याववर्षायुष्फवर्जितेषु शेषेषु तिर्यग्मनुष्यष्वनन्तरमुत्य गमनम्, अत एव गत्यागतिद्वारे ट्यागतिका द्विगतिकाः तियेरमनुष्यगत्यपेक्षया, 'परीत्ताः' प्रत्येकशरीरिणः, असङ्ख्येया घनीकृतस्य लोकस्य या ऊर्ध्वाध आयता एकप्रादेशिक्यः श्रेणयोऽसङ्ख्येययोजनकोटाकोटीप्रमाणाकाशसूचिगतप्रदेशराशिप्रमाणाः तावत्प्रमाणत्वात् , प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह-'सेत्तं वेइंदिया' ॥
* ॥३१॥ उक्ता द्वीन्द्रियाः, अधुना त्रीन्द्रियानाह