________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
*****
॥३२॥
***
यावपणे तहप्पगारा ते समासतो दुविहा पण्णत्ता, तंजहा-पज्जत्ता य अपजत्ता य, तेसि णं
१प्रतिपत्ती भंते! जीवाणं कति सरीरगा पण्णत्ता ?, गोयमा! तओ सरीरगा पण्णत्ता तं चेव, णवरं सरी
त्रिचतुरि. रोगाहणा उक्कोसेणं चत्तारि गाउयाई, इंदिया चत्तारि, चक्खुदंसणी अचक्खुदंसणी, ठिती उ
न्द्रियाः कोसेणं छम्मासा, सेसं जहा तेइंदियाणं जाव असंखेजा पण्णत्ता, से तं चउरिदिया ॥ (सू० ३०)
सू० २९___अथ के ते चतुरिन्द्रिया:?, सूरिराह-चतुरिन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा-"अंधिया पुत्तिया मच्छिया मगसिरा कीडा पयंगा टेंकणा कुकुहा कुकुडा नंदावत्ता झिंगिरिडा किण्हपत्ता नीलपत्ता लोहियपत्ता हालिद्दपत्ता सुकिलपत्ता चित्तपक्खा विचि- पश्चान्द्रयाः त्तपक्खा ओहंजलिया जलचारिया गंभीरा नीणिया तंतवा अच्छिरोडा अच्छिवेहा सारंगा नेउरा डोला भमरा भरिलि जरला विच्छया सू० २१ पत्तविच्छुया छाणविच्छुया जलविच्छुया सेइंगाला कणगा गोमयकीडगा” एते लोकत: प्रत्येतव्याः, 'जे यावण्णे तहप्पगारा' इति,
येऽपि चान्ये 'तथाप्रकाराः' एवंप्रकारास्ते सर्वे चतुरिन्द्रिया विज्ञेयाः, 'ते समासतो' इत्यादि सकलमपि सूत्र द्वीन्द्रियवद्भावनीयं, * नवरमवगाहनाद्वारे उत्कर्षतोऽवगाहना चत्वारि गव्यूतानि । इन्द्रियद्वारे स्पर्शनरसनघ्राणचक्षुर्लक्षणानि चत्वारीन्द्रियाणि । स्थितिद्वारे । उत्कर्षतः स्थितिः षण्मासाः, शेषं तथैव, उपसंहारमाह्–'सेत्तं चउरिंदिया' । सम्प्रति पञ्चेन्द्रियान् प्रतिपिपादयिषुराह
से कि तं पंचेदिया ?, २ चउविहां पण्णत्ता, तंजहा-णेरतिया तिरिक्खजोणिया मणुस्सा
देवा ॥ (सू० ३१) ___ अथ के ते पञ्चेन्द्रियाः ?, सूरिराइ-पञ्चेन्द्रियाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-नैरयिकास्तिर्यग्योनिका मनुष्या देवाः, तत्र अयम्
॥३२॥
त लोकतः प्रत्येतव्यमकलमपि सूत्रं द्वीन्द्रिय स्थितिद्वारे
***
***