________________
सूत्रम D॥७७०॥
15 नहि, तेम तेवू बीजुं पण न कल्पे.
| आचा०
आ प्रमाणे निषेध करेलो पण श्रावक सम्यग्दृष्टि प्रकृति भद्रक अथवा मिथ्यादृष्टिमांथी कोइ पण दयाल एवं चिंतवे, के आ
ग्लान साधु भिक्षा लेवा जवाने अशक्त छे, तेम बीजाने लाववा पण कही शके नहि, माटे तेणे निषेध कर्या छतां पण हु कोइ ॥७७०॥ बहाने लावीने आपीश ए प्रमाणे विचारीने आहार विगेरे एम लावीने आपे, तो ते समये साधुए ते आहारने अनेषणीय (अयोग्य)
छे, एम विचारीने ते गृहस्थने निषेध करवो. वळी
जस्स णं भिक्खुस्स अयं पगप्पे-अहं च खलु पडिन्नत्तो अपडिन्नत्तेहिं गिलाणो अगिलाणेहिं अभिक्खं साहम्मिएहिं कीरमाणं वेयावडियं साइजिस्सामि, अहं वावि खल्लु अपडिन्नतो पडिन्नत्तस्स अगिलाणो गिलाणस्स अभिकंख साहम्मियस्स कुज्जा बेयावडियं करणाए आ- . हटु परिन्नं अणुक्खिंस्सामि आहडं च साइजिस्लामि १, अहट्ट परिन्नं आणक्खिस्सामि आहडं च नो साइजिस्सामि २, आहट्ट परिन्नं नो आणक्खिस्सामि आहडं च सा इजिप्तामि ३, आहटु परिन्नं नो आणक्खिस्सामि आहडं च नो साइजिस्सामि ४, एवं से अहाकिहि- . यमेव धम्म समभिजाणमाणे संते विरए सुसमाहियलेसे तत्थावि तस्स कालपरियाए से
.