________________
(६८)
-
अथ श्री संघपट्टका -
सार्य माध्यस्थमास्थाय सूक्ष्मप्रेक्ष्या परीक्षस्व न्नावसंघं येनक चित्प्रेकसे॥मैवमेव नास्तिकतामवलंव्य नवांजोधौ मंदीरिति॥ तस्माद् नगवछचनान्यथानुपपत्या संप्रत्यप्यस्ति नावसंघः स एव प्रेदावता दुःसंघपरिहारेणान्युपेतव्य.।
. अर्थः ते माहे जो तुं शुद्ध मार्गनी स्पृहावाळो थयो होय तो मत्सरपणानो त्याग करी मध्यस्थपणुं अंगिकार करी सूक्ष्म
जेणे करोने को जगाए तुं नाव संघने देखीश. पणं आ प्रकारनुं नास्तिकपणुं श्रवलंबन करी संसार समुअमां मुबीश नहीं. माटे जगवंतनुं वचन अन्यथा थाय एटले व्यर्थ पके, ए हेतु भाटे आ काळमां पण जाव संघ डे, श्रने बुद्धिवंत प्राणीए माग संघनो परिहार करी तेज साचो संघ अंगीकार करवो.
टीकाः एतेन गुणिषधीप्रसाधनाय यदुक्तं मूलपूर्वपके इदानीं इनगवधिरहादित्यादिति ष एवैतेषु श्रेयानित्यंतं तद पिप्रतिक्षिप्त मवसेयं ॥ नगवहिरदेपि सन्मार्गपरिज्ञानोपायानां बहुशस्तदागमेऽनिधानेन तदार्थिनां तत्परिज्ञानसिद्धेः॥ बहु . जनप्रवृत्तेश्च मोक्षपथतयान्युपगमे लौकिकधर्मस्यैवान्युपगमापत्तेः ॥ तत्प्रवृत्तेस्तत्रैवातिनूयस्त्वात् ॥ महाजनो येनेत्यादिना लोकिकन्यायेन तत्प्रवृत्तेः प्रामाएयसमर्थनं त्वात्मकदर्थ न मेव नवतः॥
अर्थः-ए वात कही तेणे करीने गुणीजन उपर शेष बुद्धि के एम (सक करवाने जे पूर्वे मूळ पक्षमा मा प्रकारे कर्बु हतुं. जे