________________
-
अथ श्री संघपट्टका
ManiwwwmaaamwwmaamaanmmmmmammmmmmmmmmmmmmmmmmnamaARIA
ananmraanaana
-
वंदन करवा योग्य .
टीकाः-अन्यथा दुप्पसहंतं चरणमित्यादरादुःषमातं , चारित्रानुवृत्तिप्रतिपादकस्य जगहचनस्य व्याघातापत्तेः॥जाव संघमंतरेण तावंतमनेदसं चारित्रानुवृत्तेरसंजवात्
अर्थः----एम जो न होय तो शास्त्रमा कयु ले जे, उपसह सूरिपर्यंत चारित्र ,इत्यादि जे चारित्रनुं परंपरागतपणुं प्रतिपादन कर्यु ले ते जगवत्वचननी हानी प्राप्त थाय ए हेतु माटे,नाव संघ विना तेटला काळ सुधी चारित्रनुंजे यावqतेनो संनव थाय नदीमाटे.
टीका:-ननु नवतु सिद्धांतप्रामाण्यादिदानीमपि नावसं. घोऽल्पीयांस्तथापि मया तावन्न दृश्यत इति चेन्नाश्रर्वाग्दर्शित्वेन मात्सर्येण वा नवतस्तददर्शनस्यान्यथासिकत्वात् ।। दृश्यतेच. कपायकलुषितचक्षुषां संत्रिकर्षेपि निषेदुषो मनुष्यादेरनुपलंजः
अर्थ:---वळी लिंगधारीनी आशंका प्रगट करी समाधान । करेले जे, तमे कद्देशोजे सिझतना प्रमाणथी था कालमां पस :: नाव संघ अति अल्प हो तो पण हुं तो कोइ जगाए देखतो नथी है तो एम तमारे न वोलवू. केमजे तमारे विपे उद्मस्थपणुं वे तथा म. । सरपणुं । तेणे करीने तमारा दीवामां नाव संघ न थाव्यो ते । वात प्रमाण नथी. केमजे जे कपायवाको यो तेने समीपे वेषां
मनुप्यादिक पण तेनी नजरे नथी श्रावतां एम देखीए वीए.
टीका:-ततो यदि वं शुद्धपस्पृहयात्रुस्तदा मात्सर्यमु.