________________
- अव श्री संघपट्टका (५८५) स्वर्ग'गगधाहिनोति च पितॄन् विप्रोप्रजुक्ताशनम् ॥ थाप्ता उद्मपराः सुराः शिखिहुतं प्रीणाति देवान् इवि श्वेत्थं वयु च फट्यु च श्रुतिगिरांकोवेत्ति लीलायितं ॥
अर्थः-अपवित्र वस्तुने लक्षण करनारी गायोनो स्पर्श पापने नाश करे , तथा संज्ञा रहित पीपळा प्रमुख वृक्ष वंदनीकडे, तयाँ बकरां मारवाथो स्वर्ग मळे डे, तथा ब्राह्मण लोकोए जोजन करेसं जे अन्न ते पित्रिलोकोने तृप्ति करे बे, तथा कपटी देव ले ते हितकारी , तथा अग्निमां होम्युं जे हुतभव्य ते देवताने प्रसन्न करे.ए प्रकारे सुंदर अने वळो निष्फळ एवं वेदवाणीनुं लीलाचरण कोण जाणे !
टीका:-एवं च त्रय्या अप्रामाएये कथं तस्या धर्ममार्गखं ॥ तथा च सति तन्मूलस्य कुतोर्थिकपथस्यापि सन्मार्गत्व मपास्तं ।। जिनमतस्यैव वनेकांतरूपतया प्रवृत्तिनिवृत्यादिरुप सकललोकव्यवहारप्रवर्तकत्वेन प्रामाण्यं तत्प्रामाएयान्युपगममंतरेण वस्तुतस्तस्याप्यनुपपत्तेः॥
अर्थ:--ए प्रकारे वेदतुं अप्रमाणपणुं उते धर्म मार्गपj तेनु केम होय? नज होय. ज्यारे वेदतुं अप्रमाणपणुं थयुं त्यारे वेद
मूळ जेनुं एवो कुतीर्थिक एटले अन्यदर्शनी तेना मारगर्नु पण खुमन थयु. ने जिनमतने तो अनेकांतरूपपणुंठे माटे प्रवृत्ति तथा निवृत्ति इत्यादिरूप जे सकल लोक व्यवहार तेनुं प्रवर्तकपणुं वे