________________
( ४६० )
-18 अथ श्री संघपट्टकः
युं ने तेमले देखायो जे सर्वे या काळनी रुढीए प्रत्यक्ष मार्ग तेने संसार मार्गपणुंबे तेथे करीने अनायतनपणुं ययुं तेज कारण माटे ए प्रकारनो महा मोह अंधकारनो महिमा डे जे कारण माटे सकल नावने प्रगट करी देखामनारने अज्ञान अंधकारने नाश कर नार एवं भगवचन ए प्रकारे उदय पामे सते पण जे मूढ पुरुषो• नां विवेकरुपी लोचन उघतां नथी. अज्ञान अंधारुं जतुं नथी एज महा मोह महिमा देखाय बे.
टीका:- अथवा तामसाना मियमेवगतिः ॥ किंच पंचकस्पेपि प्रश्नपूर्वमनायतनदेशपरिहारेणायतनदेश विहारक्रमंत्रतिपादयताभाष्यकारेण ॥ जढ़ियंतुचणाय यणानहुं तिकेपुणापाययणानथिया ॥ साहम्मिनिन्नचिवा सूलूत्तरदोसप मिसेवी ॥ एएहिं जो देसो श्रन्नो तहय अन्नतित्थिहिं ॥ मबंधवाद्गामा पुलिंददेसाप्रणाययणा ॥ इत्यादिना सुविहितानां देशस्यापि पा र्श्वस्था विकुदेशना निविक निग मितस्याऽनायतनत्वमुपदर्शितं ॥ किंपुनः सतत तनिवासदूषितस्य जिनभवनस्य वक्तव्यं ॥ दुरंतत्वात्तत्संसर्गस्येति ॥
प्रर्थः श्रा टीकानो जावार्थ ऊपर श्रावी गयो के माटे ते जूदो नयी लख्यो.
टीका:- ननु भवत्येवं जिनगृहानायतनत्व सिद्धिर्य दिजत्थसाद मिया इत्यादौयत्रेति जिनगृहादा वित्ययमर्थः स्यान 'चैवं किंतुयत्रे तिमादौ ॥ तथाचतदेवतद्वासां कितत्वादनायतनं