________________
WwwwwwwwwAA
अथ श्री संघपट्टका - हत्वाजिनः ॥ सोपीह कम तपोऽष्टतास्पष्टनलक्षणासाधारणविशेषणयोगात्पार्श्वनाथ स्तदेवं स्तुमः ॥ ... .. ' अर्थःकीया देवने नमस्कार करीये बीए ? तो के इंशादि देव जेनी स्तुति करे ने एवा देवने ॥ दिवधातुनो स्तुति अर्थ पण .माटें देव शब्दनो ए प्रकारे अर्थ थयो ते देव पण श्रा प्रकरणादिकने विषे इष्ट देवतापणे स्तुति करवा योग्य अरिहंत बे. तेमां पण अहीं कम तापसनुं मुष्ट तप ए प्रकारे लोकमां प्रगट करी देखामवारूप ले लक्षण जेनुं एवं असाधारण विशेषण बांध्यु ने तेथी पार्श्वनाथ ने ते अरिहंत देवनी अमो स्तुति करीए बीए ए प्रकारे 'श्रर्थ थयो.
टीकाः यो जगादेव प्रतिपादयामासेव ॥ श्व शब्दो त्रो स्कायोतकः ॥ किं इति ॥ इति शब्दः कर्म स्वरूप प्रतिपादनार्थः तेन इति एतत् ॥ एत देवाह ॥ विधुरमपिं किल स्वस्य सद्यः प्रपद्य प्राज्ञैः कार्य- कुमार्गस्खलन मिति ॥ ..
अर्थः-जे पार्श्वनाथ कहेता होयने शुं एंटखे प्रतिपादन करता होयने शुं ॥ अहीं श्व शब्द मे ते उत्प्रेक्षातकारने प्रकाश करे ॥ किं इति ॥ ए जगाये इति शब्द ने तेनो कर्मना वृत्तांतनुं प्रतिपादन करवा रूप अर्थ ने एटले कुमार्गनी प्रवृत्तिने बंध करवारुप क्रिया करवी ए अर्थ डे इति कहेतां ए प्रकारे कहेता होयने शं? ते प्रकार कहे जे. जे पोताने कष्ट थतुं होय तोपण तेनो अंगीकार करीने निश्चे तत्काल सारा पुरुषोये कुमार्गनो ज़छेद करवो.
टीकाः-प्राज्ञैः प्रज्ञावद्भिः कार्य विधेयं कि कुमार्गस्खलन सर्वसामध्येन पूर्वा पराऽविसंवादिशास्त्रविरुङमतनिराकरणं ॥