________________
( २१८ )
अथ श्री संघपट्टकः
टीका:-नच वक्तव्यं गृहिग्रहाणां संकीर्णत्वाद्यतनाकरणेपि नोक्तदोषमोषः कर्त्तुं शक्यत इति प्रमाणयुक्तस्यैव गृहिमंदिरस्य प्रायेण यत्याश्रयणीयत्वेनानिधानात् ॥ तत्रचोक्तदोषपरिहारस्य सुशकत्वात् ॥ अतएव गृहिणा सकलग्रहसमर्पणे पि यतीनां तस्यान्यस्य वा दौर्मनस्य निरासाय मितावग्रहाध्यासनं सूत्रे प्रत्यादि ॥
अर्थ:-वळी तमारे एम न कहेतुं जे गृहस्थनां घर संकीर्ण होय माटे तेमां यतना करे तो पण पूर्वे कहेला दोषनो परिहार करवाने समर्थ न थवाय || केम जे बहुधार प्रमाणयुक्त एवुंज गृहस्थनुं घर साधुने श्राश्रय करवा योग्य बे, एम शास्त्रमां कहेवापशुं बे माटे तेमां तमारा कहेला दोषनो परिहार सुखेथी थाय एवो बे ॥ एज कारण माटे गृहस्थ पोतानुं समस्त अर्पण करे तो पण यति परिमाण युक्त एवाज श्रवग्रहने विषे रहेतुं केम जे ते गृह-स्थने अथवा वीजा कोइने ए स्थान संबंधी मनमां माठु चितवन न थाय माटे ए प्रकारे सूत्रमां प्रतिपादन कर्यु दे.
टीका: ॥ यदुक्तं ॥ एवंझवि जं जोग्गं तदेयं जश्नणि इ यन्नपि ॥ चुल्ली खट्टाय ममं, सेसमणुन्नाय तु मए ॥ श्रणुला एवि सबंमि, नग्गाहे घरसामिणो ॥ तहा वि सीमं बिंदति, साहू तप्पियकारिणो ॥ जाया जायणधोवाडा, दुकानया अत्थ हेजयं च, मिउग्गहं चैव श्रणिहयंति, मासो व अन्नकरिति ॥