________________
8. अथ श्री संघपट्टका - (२१९) अर्थः-॥ टीका ॥ प्रमाणयुक्तपरगृहालातु संकीर्णेपि तस्मिन् यतनया वसतांन दोषः॥
॥ यमुक्तं ॥
नस्थि न पमाणजुत्ता, खुज्जुलियाएव संति जयणाएत्ति ॥ यदपि नच एका मूलगुणेसुमित्यादिना तस्मात्परवसतिरसमीचीने पंतेन जिनगृहवाससमर्थनं तदपि न शालावहं ।
अर्थः-शास्त्रमा कहेला प्रमाण युक्त्त एवं, पण परघर न मळे ने संकीर्ण मले तो पण ते घरमां यतनाये करीने रहेनार साधुने दोष न थाय जे माटे शास्त्रमा कयु जे प्रमाणे जुक्त कुक्ष घरमां यतनाथी रहेनारने दोष न थाय वळी एका मूलंगुणे सुंए वचनथी आरंजीने तस्मात्परगृह वसति रसमीचीना ए वचन सुधी जिनघरमां निवास करवातुं जे समर्थन कर्यु तेपण शोजतु नथी.
टीका:-जिनगृहस्याधाकर्मरहितत्वेपि जविन श्राहाकम्म मित्यादिना तदंतर्वासस्य मुनीनां जगवदाशातनांहेतु वेनोक्तत्वात् ॥ तस्याश्चापीयस्या अप्पनंतनवामयवृद्धिकारणत्वेनापथ्याशनतुल्यत्वात् ॥ तस्मात्कथंचिदाधाकर्मिक्यामपि तस्यां वस्तव्यं नतु जिनगृह इति स्थितं ॥
अर्थः चैत्यवास करवामां आधाकर्म रहितपणुं होय तो पण ॥ जइविन ॥ इत्यादि गाथा वचने करीने तेमा रहेनार मुनि