________________
(१६२)
8. अथ श्री संघपट्टा
-
ImmmwwwwwmM
-
चेतसा जातमत्सरेण ततालमागत्य व्याख्याक्षणे श्रीदुर्वलिका पुष्पमित्रेण साई प्रारब्धे विवादे ततोयुक्तिसिद्धांताच्यां प्रतिपाद्यमानेनापि मिथ्यानिनिवेशातद्वचन मनन्युपगच्छता संघोद्घाटना निन्हवत्वं प्रतिपेदे इत्यचिहित मावश्यक ॥
अर्थ:-जे च्छवाससएही इत्यादि हितोपदेशक, वचन तें कडं ते तो नगवंतनां कहेला जे आगमतेने विषे क्या पण देखातुं नथी ने मूल आगमथी ए वचन विरुद्ध एटले मूल आगमनी साथे ए वचन मलतुं नथी आवतुं ते कही देखामे डे आर्य रक्षित आचार्य स्वर्गमां गया पहेढुंज प्रतिवादिनुं निराकरण करवानी श्छाये मथुरांपुरीमा मोकट्योजे गोष्टामाहिल तेणे लोकनी परंपराये गुरूस्वर्गमां गया अने दुर्बलिका पुष्प मित्रने सूरिपदनी प्रतिष्टा पापी ए वात सांजळी गर्वे करीने उन्मत्त जेनुं चित्त ने थयो अहंकार जेने एवो ते गोष्टामाहिल त्यांथी आवीने व्याख्यानने अवसरे श्री दुर्वलिका पुष्यमित्रनी साथे विवाद आरंन्यो त्यार पनी युक्तिथी तथा सिद्धांतथी घणुं समजाव्यो पण मिथ्यात्वना अन्तिनिवेश थकी ते दुर्बलिका पुष्प मित्र आचार्थनुं वचन अंगीकार न करता एवो ते गोष्टामादिल संघनो उमाह करवाथी निन्दवपणाने पाम्यो एम आवश्यकजीमां कयुं बे.
टीका:-तथाहि कार्यमत्र ज्ञानादिकं॥ कांनाणाय.मि. तिवचनात् ॥ तस्य च लेनाप्यत्रानुत्सर्पणात् ॥ गीतार्थाचरितत्वस्य कालमानविरोधना पास्तत्वात् ॥ देवव्योपनोगाशातनादि निश्च महादोषत्वेनास्य ॥ स्तोकापराधत्वानुपपत्तेः॥