________________
आत्मिक गुणों को वृद्धि करना उपवहण अंग है।
......"1
यथा जर्जर नरकगृहं तथा बुध्यस्व शरीरम् । आत्मानं भावय निर्मलं लघु प्राप्नोषि भवतीरम् ॥५०॥ घांधे पतितं सकल जगत् नापि आत्मानं मनुते । तेन कारणेनेमे जीवाः स्फुटं न हिःनिर्वाणं लभन्ते ॥५१॥
शास्त्रं पठन्ति तेऽपि जडाः आत्मानं येन जानन्ति । तेन कारणेनेमे जोवाः स्फुटं नहि निर्वाणं लभन्ते ॥५२॥ मनः इन्द्रियः वि.
राग प्रसारं निवारय सहजं उत्पद्यते सः ॥५३॥ पुद्गलोऽन्यः अन्यो जीवः अन्यः सर्वव्यवहारः। त्यज पुद्गलं ग्रहाण जोवं लघु प्राप्नोषि भवपारम् ॥५४॥ ये नापि मन्यन्ते जीवं स्फुटं ये नापि जीवं मन्यन्ते । ते जिननाथेन उक्ता न संसारं मुञ्चन्ति ॥५५॥
रत्नं दीपः दिनकरः दधि दुग्धं घृतं पाषाणं । सुवर्ण रौप्यं स्फटिकं अग्निः नव दृष्टान्तान् जानीहि ? ॥५६॥ देहादिकं यः परं मनुते यथा शून्याकाशं ।
स लघु प्राप्नोति ब्रह्म परं केवलं करोति प्रकाशम् ॥५७॥ पथा शुद्ध आकाशं जीव ! तथा आत्मा उक्तः । आकाशमपि जडं जानीहि जीव! आत्मानं चैतन्यवन्तं ॥५८।। नासानेण अभ्यन्तरे यः पश्यति अशरीरं । व्याघुटय जन्म न सम्भवति पिबति न जननीक्षारम् ॥५६॥
अशरीरोऽपि सशरोरो मुनिः इदं शरीरं जडं जानीहि । मिथ्यामोहं परित्यज"......" ........." ॥६॥ आत्मना आत्मानं मन्वानस्य किन्नेह फलं भवति ।
केवलज्ञानं विरिणमति शाश्वतं सुखं लभते ॥६१॥' ये परभावं त्यक्त्वा मुनयः आत्मनात्मानं मन्वते । केवलज्ञानस्वरूपं लब्ध्वा ते संसारं मुञ्चति ॥६२॥ धन्यास्ते भाग्यवन्तः बुधा ये परभावं त्यजन्ति । लोकालोक प्रकाशकरं आत्मानं विमलं जानन्ति ॥६॥ [२१६]