________________
अपने चित्त को अपने में स्थिर करना स्थितिकरण अंग है। mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm सागारोऽप्य नगारोऽपिय आत्मनि वसति । स प्राप्नोति लघु सिद्धसुखं जिनवर एवं भणति ॥४॥ विरला जानन्ति तत्वं बुधाः विरलाः शृण्वन्ति तत्वम् । विरला घ्यायन्ति तत्वं जीव! विरला धारयन्ति तत्वम् ॥६॥
अयं परिजनः न महान् पुनः अयं सुख दुःखस्य हेतुः । एवं चिन्तयन् किं करोति लघु संसारस्य छेदम् ॥६६॥ इन्द्रफरणीन्द्रनरेन्द्रा अपि जीवस्य शरणं न भवन्ति । अशरणं ज्ञात्वा मुनिधवला आत्मनात्मानं मचते ॥६॥
एक उत्पद्यते मियते एकः दुःख सुखं भुंक्त एकः । नरकं याति एकः जीव ! तथा निर्वाणं एकः ॥६॥ एक: यदि जायसे तर्हि परभावं त्यज । आत्मनं ध्यायस्व ज्ञानमयं लघु शिवसुखं लभस्व ॥६६॥
यः पापमपि तत्पापं मनुते सर्वः कोऽपि मनुते । यः पुण्यमपि पापं भणति स बुधः कोऽपि भवेत् ॥७०॥ यथा लोहमयं निगलं तथा सुवर्णमयं जानीहि । ये शुभं अशुभं परित्यजन्ति ते भवन्ति हि ज्ञानिनः ॥७१॥
यावत् मनोनिग्रंन्थः जीव ! तावत्त्वं निम्रन्थः । यावत्त्वं निग्रन्थः जीव ! ततः लभसे शिवपथं ॥७२॥ यथा बटमध्ये बीजं स्फुटं बीजे बटमपि जानीहि । तथा देहे देवं मन्यस्व यः त्रिलोके प्रधानः ॥७३॥
यो जिनः सोऽहं सोऽप्यहं एतत् भावय निर्भान्तम् । मोक्षस्य कारणं योगिन्! अन्यो न तंत्रः न मंत्रः ॥७४॥ द्वित्रि चतुः पंच द्वि नव सप्त षट् पंच-। चतुर्गुण सहितं यः मनुते एतल्लक्षणं यस्मिन् ॥७॥
55
[२१७]