________________
जो आत्मा के स्वरूप में मूढता रहित है, यथार्थ आत्मबोष सहित है वही अमूढ दृष्टि है।
...
..
....
..
..
सोरठा जीवाजीवयोर्भे यो जानाति तेन ज्ञातं । मोक्षस्यकारणं एष भणति योगिन्!योगिना भरिणतः ॥३८॥
॥चौपाई॥ केषु समाधि करोमि कान् । आर्चयामि वैरमवैरं कृत्वा कान् वंचयामि ॥
......"। यत्र यत्र पश्यामि तत्र आत्मा ॥३६॥
॥ दोहा ॥ तावत्कुतीर्थेषु परिभ्रमति धूर्तत्वं तावत्करोति । गुरोः प्रसादः यावन्न देहमेवं देवं मनुते ॥४०॥ तीर्थानि देवालयः देवोनापि एवं श्रुतकेवलिनोक्तम् । देहदेवालयो देवो जिनः एवं जानीहि निन्तिम् ॥४१॥
देहदेवालये देवो जिनः देवालये नास्ति ? हास्यं मुखस्योपरि भवतीह सिद्धभिक्षांनमति ॥४२॥ मूढ!देवालये देवोनापि नापि शिलायां लेपे चित्रे।
देहदेवालये देवो जिनः तं बुध्यस्व समचेतसि ॥४३॥ तीर्थे देवालये देवो जिनः सर्वोऽपि कश्चित् भवति । देह देवालये यो मनुते स बुधः कोऽपि भवेत् ॥४४॥ यदि जरामरण करालितः तहि जिनधर्म कुरु । धर्म रसायनं पिबत्वं येन अजरामरो भव ॥४५॥
धर्मो न पठनेन भवेत् धर्मो न पुस्तक दर्शने ।। धर्मो न मठप्रदेशे धर्मो न कूर्चलंचने ॥४६॥ राग द्वेषौ द्वौ परिहरति य आत्मनि निवसति ।
स धर्मो जिनोक्तः यः पंचमति ददाति ॥४७॥ आयुर्गलति न मनो गलति नाप्याशागलति । मोहः स्फुरति नापि आत्महितः एवं संसारं भमति ॥४८॥ यथामनो विषयेषु रमते तथा यदि आत्मानं मनुते । योगी भणति रे योगिन् ! लघु निर्वाणं लभते ॥४६॥
[२१५]