________________
सम्पष्टि संसार के पदार्थों में ममत्व नहीं करता।
fro-0-0-0-0-0-0-0-0-0-0-0-0-0-0-1 । शलाकानिक्षेपण निष्काशन विवरणं
lo-0-0-0-0-0-0-0-0-0-0-0-0-0-0अर्हतं तत्पुराणं जिनमुनि चरणान् देवता क्षेत्रपालं । छायासूनोनिशायामभिषवनविधः पूजयित्वा जलायः॥ जातां हेम्नः शलाका कुशकुसुममयीं कन्यया दापयित्वा। तत्प्रातः पूजयित्वा पुनरथ शकुनं वीक्ष्यते तत्पुराणं-॥१॥
अत्युग्नशुभकार्यार्थ शनिवारो न याति चेत् । अन्यस्मिन्वासरे सौम्ये पुराणं प्राचयेत्सुधीः ॥२॥ दुर्वचः श्रवणे चैव दुनिमित्तावलोकने ।
क्षुत्ते प्रदीपनिर्वाणे पुराणं नार्चयेत्ततः ॥३॥ अष्टाब्दावां दशाब्दामजनितरजसं कन्यका वा नवोढा । मभ्यंगस्नान भूषां मलयजवसनालंकृतां पूजयित्वा ॥ मंत्रेवागदेवतायास्त्रिगुणित नवकं मंत्रयित्वा शलाकां । तद्दोा दापयित्वा तदनुच दलयोः कार्यमालोच्य मध्ये ॥४॥
कन्या न लभते यन्त्र न प्रौढा लभते यदा । - शलाका श्रावकः शुद्धः पुराणे प्रक्षिपेत्तदा ॥५॥ प्राक्पत्रे पूर्वपंक्तौ वा पद्ये पूर्वा क्षराणि च । सप्त हित्वा पठेच्छलोकमिति केषांमतं मतं ॥६॥
प्राक्पत्रसंपुटस्यांत पंक्तौ श्लोकाक्षराणि च ।
सप्त हित्वा पठेच्छलोकं पुराणं दोष वज्जितं ॥७॥ यः पूर्वाद्ध विसर्गवानपि तथा लिट्संयुतः सर्वथा । वैराग्यास्तुति रोगशोकमरणश्वनादिदोषान्वितः॥ पूर्वाधतगतो भवालि सहितस्त्यक्त्वान्य जन्माश्रयो। मानोनः प्रतिषेधवान्न शकुने श्लोकः प्रशस्तो भवेत् ॥८॥
[२१०]