________________
मोक्ष महल में पढ़ने के लिये सम्यग्दर्शन सीढ़ी है।
wwwwwwwwwwwww
HIVAYAVAAVAT
__सर्वज्ञ स्तवनम्
-श्री जयानन्द सूरि विरचितं
देवाः प्रभो! यं विधिनात्म शुद्धयं । भक्त्याः सुमेरोः शिखरेऽभ्यर्षिचन ॥ संस्तूयसे त्वं स मया समोद । मुन्मील्यते ज्ञानदृशा यथामे ॥१॥ ध्यानानु कंपाधृतयः प्रधानो। ल्लासिस्थिराः ज्ञान सुखक्षमं च ।। सुनाथ ! संतित्वयि सिद्धि सौधा । धिरूढ ! कर्मोज्झित ! विश्वरुच्य ! ॥२॥ संसार भीतं जगदीश ! दीनं । मां रक्ष रक्षाक्षम ! रक्षणीयम् ॥ प्रौढ प्रसादं कुरु सौम्य दृष्टया । विलोकयस्वीयवचश्च देहि ॥३॥ नतेन्द्र ! विद्रावितदोष ! दत्त । दाना दरिद्रा अपि बीत बौःस्थ्या॥ त्वया कृता भूरिधना अनंत । ज्ञान ! द्विषान् सूक्षम! मंक्षु मासान् ॥४॥ द्विवै मुक्तिमना द्विपाद्या । स्तव त्रीपूजां विवधत् त्रिसंध्यम् ॥ कल्याणकानां जिन ! पंचपर्वी । माराध्य भव्यः क्षिपतेऽष्टकर्म ॥५॥ साम्येन पश्यस्त्रिजगद्विवेकी । श्रयन प्रभो ! पंच समित्युपैति ॥ अपाम्य सप्तधिसिद्धि मध्ये । सिद्ध जवेनोप भवादुपेशम् ॥६॥ भवेच्छु भायोप भवद्यथेष्टं । श्रये सनाथोऽस्मि नमोऽस्तु दोषाः ॥ दूरे प्रभावश्च गुरुः सुखं मे। विश्वाय॑ ! धी श्रीकृदुपद्विपादे ॥७॥ मुक्त्वा भवं सौख्यमवाप्तुमंगी। धीमांस्त्यजन मोहमघस्य हता। योमुच्य मानस्तमसा शिवीयेत् । त्वत्सेविता काम्यतु सोऽत्र नेतः ! ॥८॥ क्षेमेषु वृक्षत्सु घनाय मानो । हितः पितेवामृत वदुरापः॥
मम प्रभो ! भव्यतरं स्वभृत्यो । भावं जयानंदमय ! प्रदेयाः ॥६॥ इति जयानंद सूरि विरचितं विभक्त्युक्ति समास कियत्प्रत्ययोदाहरण रूपं श्री सर्वज्ञस्तवनं ॥
[२०]