SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ आत्म-ध्यान के विना चेतन स्वरूप की प्राप्ति नहीं । रे जीवत्वं कुरष्व व्रतचरणः पुण्यपात्रं पवित्रं । नेत्रं स्वकीयं जिन चरण युगालोकनात् संगमात्र। सीमंतिन्याः प्रयासि प्रशमगतमते हीयदि प्रीतियोगा। त्तहित्वं यासिनाशं गत घृण भुवने सत्वरं रेहत्मातात्मन् ॥१६॥ यद्वद्रागं करोषि स्मरशर निहतः कामिनीनां शरीरे । तद्वत्त्वंजीव धर्मेजिनवरगदितेभाव शुद्धया विद्ध्याः ।। तस्मात् किंकि नयासि प्रगतभवजरा मृत्यु दोषं सुखोघं । नोचे दःखौघमात्मन् भवभय जनक यासिरे नीच बुद्धि । २०॥ हित्वाभोगोपभोगान् स्थिरविशद धियामानसं जैन वाक्ये । हेयाहेयादिवस्तु प्रगट निपुणे धर्म बुद्धयाविदध्याः ॥ सर्वसंगविमुच प्रचलमसुखदं ध्वेस्त सद्धयान कार्य । तावद्रे जीवमूढ व्यपगत विपदं नित्यं सौखं प्रयासि ॥२१॥ संसारे सौख्य हेतु तुद मदन रिपुं मई यत्वं प्रलोभं। तत्त्वत्यक्त प्रणीते परिहर जरजनक भ्रातृभार्यादिमोहं । चारित्रं यत्पवित्रं शशिरुचिविशदं दर्शनज्ञान युक्त । तच्चित्ते संनिहिं प्रतिहत सुमते जीव जैन प्रणीतं ॥२२॥ यः कोपं कुरुतेनिमित्त रहितोलं सज्जनं निदति । स्तौतिस्वं किलभाषते च वितथं वाक्यंसदानिष्ट्र ॥ सर्वोढग विचक्षणेद्विरशन शश्वद्दया वज्जितो। रतमाभज जीव जीव मेचक मतिं कृष्णाहि वदुर्जनं ॥२३॥ जायंते चतुरंग मागजघटारमा रमा रम्यता। विक्षताः सुभ कीर्ति कांति महिमो दारत्व सौर्यादयः॥ लभ्यते जिन चक्रवति बल भृद्भोगेंद्र भोगायत । स्तं धर्म कुरु मुग्ध बहुनाकि साध्य मुक्ते नवा ॥२४॥ काव्यविशतिभिश्चतुभिरधिकररम्यै श्रु सल्लक्षण । ग्रंथ स्वात्मनि बोधनं भवपथ भ्रांति श्रमछेदनं ।। विक्षातो भुवनादि कोत्ति मुनियः संवेगिनामग्रणी । त शिष्यो भविबोध भूषण मुनिश्चक्रे ति- संवेगिनः ॥२५॥ इति भ० श्रीभुवन कोत्ति शिष्य ज्ञानभूषण विरचित आत्म सबोधनं समाप्तम् ।। [२०६]
SR No.010765
Book TitleChandrasagar Smruti Granth
Original Sutra AuthorN/A
AuthorSuparshvamati Mataji, Jinendra Prakash Jain
PublisherMishrimal Bakliwal
Publication Year
Total Pages381
LanguageHindi
ClassificationSmruti_Granth
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy