SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ सम्यग्दर्शन भव सागर से तिरने के लिये खेवटिया के समान है। यति भावनाष्टकम् REMEMEMEMEENEMEMEMEENERY आदाय गत मात्म तत्व ममलं ज्ञात्वाथ गत्वावनं । निःशेषा मपिमोह कर्म जनितां हित्वा विकल्पावलो ॥ ये तिष्टंति मनोमरुच्चिद चले कत्व प्रमोदंगता। निः कंपागिरि वज्जयंतिमुनय स्ते सर्व संगोशिताः ॥१॥ चेतो वृत्ति निरोधनेन करण ग्रामं विधायो द्वसंत । संहत्यगतागतं चमरुतो धैर्य समाश्रित्यच ॥ पर्यकेनमया शिवाय विधिवत्सून्यैक भूभृद्दरी। मध्यस्थेन कदाचिदपित दृशास्थातव्यमंतर्मुखं ॥२॥ धूलो धूसरितं विमुक्त वसनं पर्यकमुद्रागतं । शांतं निर्वचनं निमीलित दृशं तत्त्वोपलंभेसति ।। उत्कीर्ण दृष दीवमांवन भुवि प्रांतो मृगाणां गणः । पश्यत्पुद्गल विश्मयो यवि तदा माहग जनः पुण्यवान ॥३॥ वासः शून्यमठे क्वचिन्निवसनं नित्यंककुपमडल । संतोषोधन मुन्नतं प्रियतमा शांतिस्तपोवर्तनं । मंत्री सर्व शरीरिभिः सहसदा तत्त्वक चितासुखं । चेवास्तेन किमस्ति मे समवतः कार्य न किंचित्परः ॥४॥ लब्धाजन्म कुले शुचौर्वर वपुर्ववश्रितं पुण्यतो। वैराग्यं चकरोतियः शुचितयो लोकेसएकः कृती ॥ ते नवोशित गौरवेन यदिवाध्यानामृतं पीयते । प्रासादे कलशस्तदा मणिमयेहैमः समारोपितः ॥५॥ ग्रीष्मे भूपर मस्तकाश्रित शिलां मूलंतरोः प्रावृषि। प्रोद्भूते शशिरे चतुःपथ पदं प्राप्तास्थिति कुर्वते ॥ येतेषां यमिनां यथोक्त तपसां ध्यान प्रशांतात्मनां । मार्गे संचरतो मम प्रशमिनः कालः कवायास्यति ॥६॥ [२०७]
SR No.010765
Book TitleChandrasagar Smruti Granth
Original Sutra AuthorN/A
AuthorSuparshvamati Mataji, Jinendra Prakash Jain
PublisherMishrimal Bakliwal
Publication Year
Total Pages381
LanguageHindi
ClassificationSmruti_Granth
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy