________________
मात्म-ध्यान के सिवाय कोई मोल मार्ग नहीं है।
सौख्यं यत्करणोद्भवं च तरलं मत्तांगना पांगव । देह बुबुद संनिभं जलमुचः श्रीरिंद्र जालोपमा ॥१२॥
कि जानासि न जीव देहमशुचीनो गेहमालोकना। कृध्यरोगजरादिभिः प्रतिदिनं गछव्यवस्थातरं ॥ विण्मूत्रादि विसंकुलं शुचितरं किमन्यसे ह मते ।
' युक्तायुक्त विमुक्तरिक्तमपटो सारैः सुगंधादिभिः ॥१३॥ रे जानासि न जीव.संसृति सुखं दुःखाश्रितं दुर्मते । प्रत्यक्षकिमुनेक्षसेपि भुवनं मुग्धेद्र जालोपमं ॥ किं कर्णेन शृणोषि मूढ विरसंस्त्रोसंगम निदितं । यस्मादत्र पुरातपो बनबरा नष्टागरिष्टा नराः ॥१४॥
ज्ञानाम्यासं विधस्त्वत्यज किलविषयं सद्गुरु त्वं भजात्मन् । माया लिप्ता श्रयालं बुधजन पदवी निई यत्वं जहाहि ॥ संतोषं संविधे हिव्यसन विमुखता मेहि मुंव कोपं ।
चित्ते चेदस्ति जीवा प्रविमल विमलो मुक्ति सौख्याभिलाषः ॥१५॥ रे जीवाशप्रमोदं गुणवति करुणां प्राणिवर्गेषु शत्रौ । मध्यस्थत्वं च मैत्रीमय ववतिभवतो भीतिमक्षार्थ रोधं ॥ क्रोधादित्याग मात्मन् निनवचसिरॅति मोक्ष सौख्याभिलाषं । भव्यानुष्टान निष्टच्युतनिखिल मलं जैन धर्म कुरुष्वं ॥१६॥
बोधे बुद्धि निधेहि प्रमद गिरिकुलं भिद्विमुंच प्रकोपं । तत्वं चित्ते विधेहि व्यसनगतमते काम वृक्षं लुनीहि ॥ धर्मेध्यानं कुरुष्व प्रशमदमयमानेहिरे जीव तूर्णा ।
त्वंमानुष्यं पुनीहि प्रचरण विरते पाप पंकं धुनीहि ॥१७॥ संसारे सार जालेक्षण रुचि चपले यासिरे जीवमाशं । तारुण्याद्रेक रंम्यामतिमदसहितां भामिनी वीक्ष्यमोहात् ।। कुर्वाण स्तत्प्रसंगं विगलित सुमते मूढ भावने तस्मा। त्वस्याः संसर्ग तोषि प्रविरमयदिते सौख्य संघेस्ति घांछा ॥१८॥