________________
-
आत्म ध्यान से बढकर कोई तप नहीं है।
रे सत्कर्म विमुक्त जीवरभसा मागाः सुखं मानसे । दृष्ट्वा स्त्रीजन संहतिं हतमते तच्चापदां वा पदं ।। यस्याः संगममात्रतोपि महिमातिख्याति कीादयो । गर्छति प्रसभ ततोन महता कार्या हितत्संगतिः ॥६॥
कल्पांतोद्गतवात संहतिहतो वाद्धिर्वरंगाहितो। व्याल व्याध भुजंग भीषण वनं सं सेवितं वावरं । सर्वाप्लोष करोखतोज्वलशिखो वन्हिर्वरं चाश्रितो ।
रे जीवोद्धत बुद्धिमान्नहिवरं सीमंतिनी संगमः ॥७॥ स्त्रीणांकाय कुटीर के निजरिपो रे नास्ति किंचिच्छुभं । दुर्गधा शुचिसप्त धातु कलिते हीचर्मणाछादिने ॥ विण्मूत्रादिभृते विमूढ विमते निदा पदे पापदे । कि मोहंमनसा प्रयासि भ्रमतः पापिष्ट लज्यागतां ॥८॥
रे लज्जा होन दोन प्रतिहतं निपुण व्यस्तसन्मार्ग वृद्ध। सिद्धेः सौख्याभिलाषं व्यसनगतमतेयाचितो योमहद्भिः॥ हित्वातं कामिनी नामतिरत कुमते संगम यां वांछसि ।
त्वंमन्ये जीवात्मशत्रो कथमपि विधि ना वंचितोसीतिनूनं ॥६॥ तत्केतुर्नहि मूढ जीव नृपतीरुष्टो पिदुष्टोपिदुष्टो । द्विपोन व्याघ्रः क्षुधया द्विपारि रतुलोनोपन्नगः पावक ॥ नक्ष्वेडो नयमो नशत्रुरपरो रामारते दुर्मते । पद्द खं वितनोति वाक्षण कृतो रे कामिनी संगमः ॥१०॥
धर्मध्वंस्तयते तनोति विधुरं पापंचिनोतित्वरं। कामवद्ध यते विहंति सुमति कीर्त्यादिकं नाशयेत् ॥ लज्जांहंति कुबुद्धिमत्र कुरुतेरागं धुनीतेशमं ।
कि कि जीवन संगमोपि कुरुते स्त्री स्त्रीकृतश्चाशुभं ॥११॥ रे रे संवर युक्ति मुक्ति विमते चित्तेन ते भासते । दुर्वार्ता हत नीर क्रूर सहशा सोमंतिनी चंचला ।। [२०४]