SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आत्म ध्यान से बटकर कोई सुखकारी नहीं है। आत्म संवोधन ॐ नमः सिद्धेभ्यः नत्वा वीर जिनेन्द्र मिंद्र महितं भव्यात्मनां संहितं । प्राणि त्राण तनुत्र भूतमतुलं संसार बाधापहं ॥ कुर्वेहं प्रथिमाननिर्मलगुण ग्रामाभिराम सुमं । ग्रंथं भव्य मनोहरं भवहरं नाम्नात्म संवोधनं ॥१॥ रेवात्र मुधैव दैवगतिनां लब्धं, नरत्वं त्वया। संसारे भ्रमता सदासुखमये नित्ये चतुर्योनिषु ।। सम्यग्दर्शन बोध वृत्त विकलं मामुंचय-इ.ल्लभं । तन्नष्टं पुनरिप्टमंगमहता कष्टेननो लभ्यते ॥२॥ रेपापिष्टं निघृष्ट दुष्ट कुमते प्राणिन् कृपा वजितात् । किं कि वा विधुरं भवेत्र भवता नाप्तं महद्द सह ॥ मत्वा त्वं मनसोति भीति सहितः सर्वागिनां सर्वदा । वा चांगेन सुचेतसा मृदुतया शिघ्रण कुर्याः कृपां ॥३॥ रे रे निष्ठुर निष्टुरं शुभहरं यत् प्राणि पीडाकरं। निद्य दुर्वचनं च तथ्यविकलं मां ब्रूहिवाचा शुभं ॥ प्राणिन् दुर्गति दीपकं गतमते त्वं केनचित्हेतुना । यस्मादत्र महीतले गुणगणागारहि भस्मी भवेत् ॥४॥ कृत्याकृत्य विचार च चाज्जित मते मोहात्परेषांधन । हर्तुचितसि चेत सोतिसुतरं दृष्ट्वा द्रुतं हुर्मते ॥ अत्र वापि भयं न भूपर चितं ते मुत्रनो दुनते । नीचोच्चादि विवेक भावरहितं त्वं मन्यसे कि स्थिरं ॥५॥ [:०३]
SR No.010765
Book TitleChandrasagar Smruti Granth
Original Sutra AuthorN/A
AuthorSuparshvamati Mataji, Jinendra Prakash Jain
PublisherMishrimal Bakliwal
Publication Year
Total Pages381
LanguageHindi
ClassificationSmruti_Granth
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy