________________
स्व विकल्प जालों को छोड़कर विषय प्यास को बुझाने के लिये आत्म-ध्यान रूपी अमृत रस का पान करो।
CC करुणाष्टकं 40 त्रिभुवन गुरो जिनेश्वरं, परमानंदैक कारणं कुरुष्व । मयिं किंकरेत्र करुणां तथा यथा जायते मुक्तिः ॥१॥ निदिन्नोहं नितरा मर्हन्, बहु दुःखया भवस्थित्याँ । अपुनर्भवाय भवहर, कुरु करुणामत्र मय दीने ॥२॥
उद्धर मां पतितमतो विषमाद्भव कूपतः कृपा कृत्वा । अर्हन्नलमुद्धरणे त्वमसीति पुनः पुनर्वच्मि ॥३॥ त्वं कारुणिकः स्वामी त्वमेव शरणं जिनेश तेनाहं ।
मोहरिपुदलितमानः पूत्कारं तव पुरः कुर्वे ॥४॥ गाम पतेरपि करुणा परेण केनाप्युपद्रुते पुंसि । जगतां प्रभोन किंतव जिनमयि खलु कर्मभिः प्रहते ॥५॥ अपहरं ममजन्म दयां कृत्वेत्येकत्व वचसि वक्तव्ये । तेनाति दग्ध इतिमे देव वभूव प्रलापित्वं ॥६॥
तव जिन चरणाब्जयुगं करुणामृत संगशीतलं यावत् । संसारातप तप्तः करोमि हदि तावदेव सुखी ॥७॥ जगदेकशरणं भगवन्न सम श्रीपद्म नंदित गुणौघ । किं बहुना कुरु करुणामत्र जने शरण मापन्ने ॥८॥
॥ इति.॥
* उत्कृष्ट श्रावक के घरको तज मुनिवन को जाकर, गुरु-समीप व्रत धारणकर । * तपते हैं भिक्षाशन करते, खंड वस्त्र धारी होकर ॥
उत्तम श्रावक का पद यह है, जो मनुष्य इसको गहते । र है उन्हें श्रेष्टजन क्षुल्लक ऐलक, भाग्यवान् श्रावक कहते ॥
[२०२]