________________
मात्म ज्ञान स्पो जल से जन्म जन्म के पाप धुल जाते हैं।
www
अनेन मंत्रेण जाप्य क्रियते ॥ अनुच द्वितीये नापि ॥ ॐकारागंणमो युक् तदनुच अरहता णमोकार युक्त ।
वाच्यं पश्वाज्जिाणाणां, रणम इति सहितं ।। ह्रां ह्रीं यं हूच वर्णाः ग्राह्याः ह्रौ ह्रः इतीमौ, पुनरपि असिआ। अग्रतो वाउ सौ द्वौ, पठ्यते घाति चक्र , फटि तिच स विचक्राय होमांत युक्त ॥७॥
ताव दुःखं जनानां, भयमतुलमलं, रोग शोकौच तावन् । दुर्भिक्ष्यं दीनता वा, भरकमघ भरः सर्व चिता दरिद्र । हत्या कृत्या च भूता,ग्रहविषरिपवः शाकिनी डाकिनी वा।
तावद्वधेत देहे, गणधर गणिनो, नामयावन्नचित्ते ॥८॥ दुःखं सौख्यति मित्रति प्रतिदिनं शत्रुषत्स्वर्णति । शोकोप्युद्धावति सजत्यसिलता रोगः पुन भॊगति ॥ बन्हि।रति सार्थति प्रति पथं दस्युहरि छिति । आस्ते कि भुवने शुभं तव पदौ मर्तु : शुभंनो भवेत् ॥६॥
सिद्धांतोप्यखिलो न ते गुणवतः पारंमहिम्नोगत । स्तत्र ज्ञानलवेप्य शुद्धमतयः केहंत मूढावयं ॥ यः कूपं तरितु न तुछ पयसं जानाति होनो जन ।
स्तस्यानः सदुदत्वतः कथमहो वार्तापिरम्या भवेत् ॥१०॥ स्वर्भूपाताल लोके, सकल बलयुतो, मोह एवास्तिराजा। यस्मातेन प्रयुक्त, भ्रमति जगदिदं, सर्व कार्येष्ट धोनं ॥ नीरागास्ता त्वयासौ सकल परिजनो घाति तस्तदनादि । ज्ञात्वा चित्ते प्रभुत्वा मिति तवपुरतो विश्वमासीद्धिनम् ॥११॥
मुक्तिस्थान जुष्टे प्रकृष्ट वचसे प्राणि प्रदत्तायुषे । निई तात्मरुपे परिगमुषे स्वात्मोत्य सत्ते॥ जसे भव्य प्राणि पुरुषे प्रसिद्ध विदुषे ज्योतिमयागत्वेष । कीर्ति व्याप्त दिशेतमः सुमनसे धर्मामत प्रावृषे ॥१२॥
[१९]