________________
संसार रूपी अग्नि के ताप को शान्त करने के लिये मात्मानुभव रूपी समुद्र में अवगाहन करो।
त्वंधेय स्त्वंच देवस्त्वमसि गुरु तमस्तुछ बुद्ध ममायं । इत्यालापः सुभक्तयां भवंति जन गुरो सर्व तत्वैक रूपे ॥ महात्म्यं तेप्य जल्पन् सकलमिह विभो सौख्य हेतोरिवाब्धे । संस्पर्शः क्षीरभानो भवतिमल हरः पाथं वृदस्य मार्गे ॥१३॥
शुद्ध ज्ञान चारित्र दर्शन मयं केचित्कदाचिक्रता । मन्यतेन निज प्रदोष वशतः किंतहि मान्योभवेः ।। मूर्छायाश्रित देहिताय दमनः सस्यावढ्दो जनः ।
किं वा नाद्रि यते सुचंपक तरू स्त्यत्तोपि मुंगवः ॥१४॥ सनथोपि सदाबुधोत्तम जन निग्रंथको गीयते । भूदेवोपि च कृष्ण वर्त्म विमुखो नग्नोपि भूतिप्रदः ।। सद्रत्नत्रय मंडितोपि विगलद्भूणोप्य मानो महान् । त्वद्वृत्तं वतयोगिना मपिहू दिव्या मोहतामानयेत् ॥१५॥
चिंताधेनु सुरद्र मौदिवगतं मणिक्यं च नौषधे । निःशक्तित्व मुपाश्रितं रविकज दूरे प्रदेशे स्थितं । त्वन्नाम्नि प्रसभं प्रकुर्वति मनो भीष्टं च रोग क्षयं ।
उद्योतं च जगत्रये बुधनुते व्यर्थस्य काप्रार्थना ॥१६॥ सद्धृत्तः कमलालयो हरिगतिः शुभंकलः कामदः । सारंग स्थिति रुन्नतः शिवपदः सत्तारकाधीश्वरः॥ दोषोद्ध त तमोपहो बुधमनः स्नेहः समुद्राश्रयः । लोकेचंद्र इव प्रमोद जनकः श्री गौतमो गो जनिः ॥१७॥
अज्ञानाघत कर्मलग्न मसक धर्माच्युतं सौख्यदम् । वित्ताशा हतमान संमनसिज व्यामोहनिद्राश्रितं ॥ कैवल्यामल मार्ग दृष्टि विमुखं यावच्पमाने क्षुते ।
तावदुर्गतिरात्म विद्धगवता कार्यः प्रयत्नो महान् ॥१५॥ नक्षत्रेशः सदोषो, जड तनु भवनः षंडवृत्तः कलंकी। सूर्योप्या तापकारी वर तपसि सदा स्वल्प भावः सकुष्टः ॥ रामो भ्रांतो वने गे कनक मृग तृषा सागरोऽगस्ति दुष्यः । सर्वेनायाति साम्यं तव गुण वलयतेः स्व स्व दौरे समेताः ॥१६॥ [२००]