________________
मात्म-ध्यान से विकल्प रूपी सर्प मर जाता है।
अथ श्रीगौतम स्वामी स्तवन । कारण्य. मदीदहत्प्ररतया योवीभरत्केवलं। भव्यानां भव तीव्रताप . मखिलं योदीदलत दुःसहं । श्रुद्धानंत चतुष्टयं शिवपथं योची कथत्प्राणीनां । सोस्मान् रक्षतु गौतमोगुणनिधिः कारुण्य पूर्णाशयः ॥१॥
पुण्यामिह पावनं यदि भवानु धर्तु मीशोस्तिचेत् । किंते देवदयालु ताऽपमता सामर्थ्यतायाः फलं ॥ किं तु द्वषति प्रकर्ष जनिता त्या पादधो गामिने ।
हस्तालंबन मंत्र महामसकृद्दत्ते तदा तत्फलं ॥२॥ वाचस्त्ववहण जल्पते सुरगुरो नलि श्रुताब्धे प्रभो। तत्रास्माकम जानतां मतिलवं कावाकथा कथ्यते ॥ घृष्टत्वेन तथापिते भगवतः प्रारम्यते यः स्तवः । सत्वा प्राप्यमनोघि नोतु कलिकामामस्यवा कोकिलः ॥३॥
दुःप्राप्या भवकोटि जात विषम क्लेषस्तयोभिः परोः। मुक्तिर्गोतम सार सौख्य वसतिः स्वात्पोत्थ चिद्बोधिनी ॥ दातुतामपि भाविता त्वयिविभो भक्तिश्चशक्नोति चेत् ।
संपत्कास्ति परानया भुवितयासं दीयते देहिनां ॥४॥ एकोनर्तत्रिकामाश्रु गहतविबला भ्रांत चेताः शबर्या । अन्यो भोग्यांगनानां कुच कलशतटी लोकने व्यप्रमूर्ति ।। दृष्ट्वा शंभोःसुयोषाप्रगलितसिकताप्रातरेताःप्रजासृट् । सर्वे संसार बीजं कथमपि भगवन्नवतेयांति साम्यं ॥५॥
ॐ ह्रीं इवी मुच्यते श्री तदनुच अरहं, लप्यतेस्या उसांते। पठ्यते प्रातिचक्र, फटि तिच सवि चक्राय वर्णायवाच्यौ। शौं शौं स्वाहातयुक्तो, सकल सुखकरो मंत्र राजोयमुच्चै ।
रे कांतेतेन भव्यः, स्मरतिगण भूतस्तस्य सर्वार्थसिद्धिः ॥६॥ [१९८