________________
आत्म मान रूपी मल से जन्म के पाप धुल जाते हैं।
ॐ ह्री णमो उवज्झायाणं उपाध्याय परमेष्टिन् सन्निहितो भव भव वषट् संनिधी करणं ॥ ततश्वं ॐ ह्रौ णमो उवज्झायाणं उपाध्याय परमेष्टिने नमः ॥ इमं मंत्र समुच्चार्य सुगन्धिता चंदनेन शिरसि अमिसि ययेत् । तत शांति, समाधि भक्तिः पठेत् । ततः स उपाध्याय गुरु भक्ति दत्वा गुरुं प्रणम्य दात्रे आशिषं दद्यादिति ।।
___समाप्तम्श्री आचार्यपद स्थापना विधि सुमूहूर्त दाता शांतिकं गणधर वलयार्चनं रत्नत्रयार्चनं च यथा शक्ति कारयेत् । ततः श्री खंडादिना छटाः दत्त्वातंदुलोः स्वस्तिकं कृत्वा । तदुपरि चतुष्क पटं संस्थाप्य तत्र पूर्वाभिमुखं तमाचार्य पदयोग्य मुनिमासादयत । अथाचार्य पद प्रतिष्ठापन क्रियायामित्यादि उच्चार्य सिद्धाचार्य भक्ति पठेत् । ततः ॐ है परम सुरभि द्रव्य सन्दर्भ परिमल गर्भ तीर्था बु संपूर्ण सुवर्ण कलश पंचक तोयेन परिषेचयामीति स्वाहा ॥ इति पठित्वा कलश पंचकतोयेन पादौ परिचयेत ॥ ततः पंडिताचार्य निर्वेद सौष्ट वेत्यादि महर्षिस्तवनं पठेत् ।। पादौ समंतात्परा मृश्य गुणा रोपणं कुर्यात् । ॐ ह्र णमो आयरियाणं आचार्य परमेष्टिन् ऽत्र एहि एहि संबौषट् आवाहनं ॥ ॐ ह्रणमो आयरियाणं आचार्य परमेष्टिन्त्र तिष्ट तिष्ट ठ ठ स्थापनं ॥ ॐ हणमो आयरियाणं आचार्य परमेष्टिन् सन्निहितो भव भव वषट् सनिधीकरणं ॥ इति आवाहनादिकं कृत्वा ।
ततश्व ॐ ह्र णमो आयरियाणं धर्माचार्याधिपतये नमः । अनेन महेंदुना चंदनेन पादवोस्तिलकं दद्यात् ।। ततः शांति समाधि भक्ति कृत्वा गुरू भक्तया गुरुं प्रणभ्यो पविशति ॥ ततः उपासकास्तस्य पादयोरष्ट तयोमिष्टिं कुर्वति ॥ यतयश्च गुरू भक्तिं दत्वा प्रणमति । सदात्रे अन्येभ्य उपासकेन्य अशिकं दद्यात् ।।
॥ इति नाचार्य पद दान विधि ।।
50
[१९७]