SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ मिथ्यात्वी प्राणी की मति विपरीत हो जाती है। कर्मभूमयः ॥ त्रिंशद्भोग भूमयः॥ सप्ताधोभूमयः ॥ सप्त व महानरकाः॥ चतुर्दश कुलकराः॥ चतुर्विशति तीर्थकराः ।। नव वासु देवाः ॥ नवबलदेवाः ॥ नव प्रतिवासु देवाः॥ द्वादश चक्रवर्तिनः॥ एकादश रुद्राः ॥ नव निधयः ॥ चतुर्दश रत्नानि॥ द्विविधिः पुद्गलः॥ ॥ इति तत्त्वार्थ सूत्रो अर्ह प्रवचने तृतीयोऽध्यायः ॥३॥ देवाश्चतुर्णिकायाः॥ भुवन वासिनो दशविधाः।। व्यंतराअष्टविधाः॥ जोतिष्काः पंचविधाः। द्विविधा वैमानिका कल्पांतिका द्वादशविधाः। अहमिद्राश्चेति आत्मसद्भाव। पंचधा जीवगतिः ।। षट् पुद्गल गतयः ।। अष्टविध आत्मसद्भावः ॥ पंच विधानिशरिराणि ॥ पंचेन्द्रियाणि अष्टगुणाः सिद्धानाम ।। षट्लेश्याः॥ द्विविधं शीलम् ।। ॥ इति तत्त्वार्थ सूत्रे अर्हत्प्रवचने चतुर्थोऽध्यायः ॥४॥ त्रिविधोयोगः॥ चत्वारः कषायाः॥ त्रयोदोषाः, पंचऽसवाः ॥ द्विविधः संवरः॥ द्विविधा निर्जरा । पंच लब्धयः ॥ चतुर्विधो बंधः ॥ पंच बंध हेतवः ॥ अष्टौ कर्माणि ॥ द्विविधो मोक्षः ॥ चत्वारोमोक्षहेतवः॥ त्रिविधो मोक्ष मार्गः॥ पंचविधा निन थाः ॥ द्वादशसिद्धस्यानुयोगद्वाराणि ।। द्विविधाः सिद्धाः ॥ वैराग्यंचेति ॥ इति तत्वार्थ सूत्रो अर्हत्प्रवचने पचमोऽध्यायः ॥५॥ मोक्षमार्गस्यनेतारं भेत्तारं कर्म भूभृतां ॥ हातारं विश्व तत्वानां वंदे तद्गुणलब्धये ॥१॥ ॥ अथो नमोस्तु ॥ श्री आचार्य वंदना पूर्वाचार्यानुक्रमेण ॥ सकल कर्मक्षयार्थ ॥ भावपूजा वन्दना स्तव समेतं ॥ श्री श्रुतज्ञानभक्ती ॥ कायोत्सर्ग करोम्यहम् ।। ॐ नमो अरहताण इत्यादि। कोटिशतं द्वादश चैव कोटयो, लक्षाण्यशिति सयधिकानि चैव । पंचाशदष्टौ च सहस्त्र संख्या मेतच्छ्रतं पंच पदं ममामि ॥१॥ अरहंत भासियंपुण गणहरवेवेहि गुंथियं सम्मं । पणमामि भत्तिजत्तो, सुअणाणमहोवयं सिरसा ॥२॥ अक्षरमात्रपदस्वरहीनं व्यंजन संधि विवर्जितरेफम् । साधुभिरत्र मम क्षमितन्यं को न विमुह्यति शास्त्रसमुद्र ॥३॥ [१५०]
SR No.010765
Book TitleChandrasagar Smruti Granth
Original Sutra AuthorN/A
AuthorSuparshvamati Mataji, Jinendra Prakash Jain
PublisherMishrimal Bakliwal
Publication Year
Total Pages381
LanguageHindi
ClassificationSmruti_Granth
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy