________________
उल्लू प्रकाशमय सूर्य से द्वेष करता है।
WWM
अथ लघु तत्वार्थ सूत्र में
ॐ नमः सिद्ध भ्यः
wwwm त्रैकाल्यं द्रव्यषट्कं नव पदसहितं जीवषट्काय लेश्याः । पंचान्ये चास्ति काया वतसमितिगति ज्ञान चारित्रभेदाः ॥ इत्येतन्मोक्षभूतं त्रिभुवन महितः प्रोक्त मर्हद्भिराप्तः। प्रत्येति श्रद्दधाति स्पृशति च मतिमान्यः सर्वशुद्ध दृष्टिः ॥१॥
सिद्धे जयप्पसिढे चउन्विहाराहणाफलं पत्ते ॥
वंदिता अरहते वोच्छं आराहणं कमसो ॥२॥ उज्जोवण मुज्जोवण णिव्वहणं साहणं च णिच्छरणं ॥ दसण गाण चरित्तं तवाण माराहणाभणिदा ॥३॥
ॐ नमः सिद्धेभ्यः दृष्टा चराचरं येन केवलज्ञान चक्षुषा । प्रणमामि महावीरं वेदिकांते प्रवक्ष्यते ॥४॥
-अथातोऽर्हत्प्रवचने तत्वार्थ सूत्रो व्याख्यास्यामःतत्रे मे षट् जीवनिकायाः ॥ पंचमहां बतानि ॥ पंचाणु प्रतानि ॥ त्रीणि गुणवतानि ॥ चत्वारिशिक्षा प्रतानि ॥ तिस्त्रो गुप्तयः ॥ पंच समितयः । दशविधो धर्मः ॥ षोडश भावनाः ॥ द्वादशानुप्रेक्षाः ॥ द्वाविंशति परिषहाः॥
इति तत्वार्थ सूत्रे अहं प्रवचने प्रथमोऽध्यायः ॥१॥ __सप्ततत्वानि ॥ नव पदार्थाः॥ चतुर्विधोन्यासः ॥ द्विविधाः सप्तनयाः ॥ चत्वारिप्रमाणानि ॥ पंचास्तिकायाः ॥षद्वाणि ॥ द्विविधोगुणाः ॥ पंच ज्ञानानि । त्रीणिज्ञानाणि ॥ चत्वारि दर्शनानि द्वादशाङ्गानि ॥ चतुर्दशपूर्वाणि ॥ द्विविधतपः॥ द्वादश प्रायश्चित्तानि ॥ चतुर्विधी विनयः ॥ दश वैयावृत्यानि ।। पंचविधः स्वाध्यायः ॥ चत्वारि ध्यानानि ।। द्विविधोव्युत्सर्गः ॥
॥ इति तत्वार्थसूत्रे अर्हत्प्रवचने द्वितीयोऽध्याय. ॥२॥ त्रिविधःकालः ॥ षट्विधःकाल समयः ॥ त्रिविधो लोकः ॥ अर्ध तृतीया द्वीपसमुद्रामनुष्यक्षेत्राः ॥ पंचदश क्षेत्राणि ॥ चतुस्त्रिंश दूर्षधर पर्वताः ॥ पंचदश
३८
1 १४६]