________________
दुराचार नरक का द्वार खोलने की कुंजी है। श्रुता प्रभाते सन्यासस्थापन करुण सि.श्रु.करणे सं. स्वर्गवासा नतर शांति
स्वाध्याय करणारामे रात्री सन्यासघेनारा पासो रहावे
वर्षायोग ग्रहण व त्याग ततश्चतुर्दशी पूर्वरात्रे सिद्धमुनिस्तुती । चतुर्दिक्षु परीत्याल्पाश्चैत्यभक्ति गुरुस्तुतिम् । शान्ति भक्ति च कुर्वाणवर्षायोगस्तु गृहाताम् ॥ उर्जशुक्लकृष्ण चतुर्दश्योपश्चाद्वरात्रौ च मुच्यताम् ।।२२।। मुनीनीआपाढशु.१४ प्रथमरात्रंसि यो.च.पं.शां.ग्र.त्या. कार्तिक शु. १४ माग-चे रात्री समदर प्रमानेभक्ती करणे चारीदिशे प्रती दोन दोन स्वंयभूस्तात्र म्हणुनस्तंडुलक्षेपक करणे।
आचार्य पद ग्रहण सिद्धाचार्यस्तुती कृत्वा सुलग्ने गुर्वनुज्ञया । लात्वाचार्य मदं शान्ति स्तुयात्साधुः स्फुरद् ॥२३॥
सि.आ.नतरगां.
प्रतिमायोग धारण करणारे मुनीचा आदर लधीयसोऽपि प्रतिमायोगिनो योगिनः क्रियाम् ॥ कुर्यु: सर्वेऽपि सिर्षि शान्ति भक्तिभिरादरात् ॥२४॥
सि.यो शां. दिनासमयी लोचकरणे नेव्हां सिद्धयोगि बृहद्भक्ति पूर्वक लिङ्गमर्यताम् । लुञ्चाख्यानाग्न्य पिच्छात्म क्षम्यता
११ सिद्धि भक्तितः ॥२५॥
सि.यो.सि.
- केशलांच - लोचो द्वित्रि चतुर्मासर्वरौ मध्योऽधमः क्रमात् ॥ लघु प्रारभक्तिभिः कार्यः सोपवासप्रतिक्रमः ॥२६॥
लघु.सि.यो.प्रतिक्र.उपवास.सि.
[१३४]