________________
दुराचार अविश्वाम पा कारण है।
निष्क्रमणे योग्यन्तं विदि श्रुताद्यपि शिवे शिवांतमपि ॥१७॥ गर्भ, जन्म, मि.चा गां । दीक्षाक सि चा यो गा. । नानक सि.श्रु चा यो शा. । निर्वा माग बनि भनि । ११ १(३) ११ १ १ (४) १ १ १ १ १ (५) ५+१= (१)
- महावीर निर्वाण वेली - योगान्ते फेदिये सिद्ध निर्वाण गुरु शांतयः ।। प्रणत्या वीरनिर्वाणे कृत्यातो नित्य वंदना ॥१६॥ वयोग सपवूनसुर्योदयीमि.नि पशां.
म्हणून नंतर नित्य वंदना मुनी व श्रावकानी करणे -
- श्रुतपञ्चमी :बहत्या श्रुतपंचम्यां भक्त्या सिद्धश्रु तार्थया । श्रतस्कंधं प्रतिष्ठाप्य गृहीत्वा वाचनां बृहत् ।। क्षम्यो गृहीत्वा स्वाध्यायः कृत्या शान्तिनुतिस्ततः ।।
यतिनां गहिरणां सिद्धश्रुतशान्तिस्तवाः पुनः ।।१६॥
जेष्टशु ५ रोजीसि श्रु कथा सांगून श्रु आ. व गॉ श्रावका सि श्रु.गां
- सिद्धान्तवाचन - सिद्धान्तवाचना ग्रहणे सिद्धश्रु तभक्ती कृत्वा तदनु श्रुताचार्य भक्तीकृत्वा गृहीत स्वाध्याय. तन्निष्टापने श्रुतशान्तिभक्तो करोतु । अधिकाराणा समाप्ता वेककं कायो
त्सर्ग कुर्यात् ! क्रमेण षटकायोत्सर्गा भवन्ति ॥२०॥
सन्यासमरणे संन्यासस्य क्रियादी सा शान्तिभक्त्या विनासह ।। अन्तेऽन्यदा वहद्धपत्या स्वाध्याय स्थापनोसने। योगेपि ज्ञेयं तत्रात्तस्वाध्यायः प्रतिचारकः।। स्वाध्यायाग्राहिणां प्राग्वत् तदाद्यन्तरिने क्रिया ॥२१॥
[1]