________________
सदाचार से धर्म को प्रभावना होती है।
मुच मुंच विषयाऽमिष भोगं, लूप लुंप निज तृष्णा रोगं । रंध रुध मानस मातंग, धर धर जीव विमल तरयोगं ॥६६॥ चितय निज देहस्थं सिद्धं, आलोचय कायस्थं बुद्धं । स्मर पिडस्थ परम विशुद्ध, कल केवल केली शिव लब्धं ॥७०॥
वैराग्यमणि मालेयं, रचिता सप्ततिप्रमा। ब्रह्म श्रुताब्धि शिष्येण, श्री चंद्रण मुमुक्षणा ॥७१॥
- समाप्तेय श्री चन्द्रकृता वैगग्य मणिमाला -
श्री श्री श्री श्री श्री श्री श्री देव वंदना, गुरु वंदना, स्वाध्याय वगेर कृत्ये करावयाची असतां
त्या वेली कोणत्या भनिह्मणा व्यालागतात या चे वर्णन
y -: जिनेन्द्र वंदन :सर्वव्या संग निर्मुक्तः संशुद्धकरण त्रयः । धौत हस्त पद द्वन्द्वः परमानंद मंदिरम् ॥ चैत्य चैत्यालयादीनां स्तवनादी कृतोद्यमः । भवेदनन्त संसार संतानोच्छित्तये यतिः ॥१॥ यथा निश्चेतना श्चिन्तामणि कल्प मही रुहाः । कृत पुण्यानुसारेण तदभीष्ट फल प्रदा॥ तथाईदादय श्वास्त रागद्वेष प्रवृत्तयः । भक्त भक्त्यनु सारेण स्वर्ग मोक्षफल प्रदाः ॥२॥ गराप हारिणी मुद्रा गरुडस्य यथा तथा । जिनम्याप्येन सो हंत्री दुरिताराति पातिनः ॥३॥ सुमनः संगमादंगगतीह सूत्रं पवित्रताम् । पिष्टः प्रकृष्टमाधुर्य प्रकृष्टे क्षुरसाद्यया ।। चंपापावादि निर्वाण क्षेत्रादीनि पवित्रता । वंद्यतां च बजन्त्येव वन्द्यसंगमस्तया ॥४॥ मत्वेति जिनगेहादि त्रिः परीत्य कृतॉजलिः । प्रकुर्वस्तच्चतुदिक्षु सत्यावर्ता शिरोन्नतिम् ।। घोर संसार गंभीर वारिराशी निमज्जताम् । दत्तहस्ता वलंबस्य जिनस्यार्थिमाविशेत् ॥५॥
प्रतिक्रमण व आलोचनाम्हणून देवता स्तवने भक्तो चेत्य, पंचगुरु भयोः ।।६।।
[१३०]